SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ शब्दालकारसरः (१२२) 227 श्वर्यमित्यर्थः । प्रशस्यशब्दादीयसुनि तस्य 'ज्य च' इति ज्यादेशः। राता दास्यति । ‘रा दाने' लुट् । वै इति प्रसिद्धौ । एवं यमकदिगुदाहृता॥ अथ पुनरुक्तवदाभासः. पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः । पुनरुक्तवदाभासस्स नामाख्यातगोचरः ॥ यत्रार्थः पुनरुक्तवदाभाति ईषद्भाति अमन्वितमिव आमुखेडवभासते। वस्तुतः परमार्थतस्तु अन्वयवेलायामन्यधैव भवति स पुनरुक्तवदाभासो नामालंकारः । अयं च नामावलम्बी अख्यातावलम्बी चेति विविधः। अर्थालंकारत्वेऽप्यस्य शब्दपौनरुक्त्यावलम्बितया शब्दालङ्कारप्रस्तावे लक्षणोक्तिः । तत्र नामाश्रथो यथा फणिधरणिभदचलस्थितिघृणिमन्मित्रप्रभाकरमुदारम् । मणिरत्नघनोरस्कं प्रणिदध्यां किमपि दैवतं सततम् ।। २३०८॥ __ फणिधरणिभृत् भुजगराजः स चासौ अचलो गिरिः तस्मिन् स्थितिः यस्य तत् घृणिमान् भानुः तस्य मित्रं तत्तुल्या या प्रभा तस्याः आकरम् । मणिरत्नं मणिश्रेष्ठः 'रत्नं स्वजातिश्रेष्ठेऽपि' इत्यमरः । तेन घनोरस्कम् । अत्र धरणिभृदादीनां अचलादिपर्यायपदप्रयोगेण आमुखे अवभासमानस्य पौनरुक्त्यस्य उक्तप्रकारे. णान्वयावसरे अन्यधापर्यवसानात्पुनरुक्तवदाभासोऽयं नामाश्रयः॥ आख्यातायो यथा-- दीव्यति भाति विराजति दिननाथसहकप्रकाश
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy