SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 181 धर्मिण्या लक्ष्मय उल्लासि प्रकाशमानं सुविपुलं अतिविशालं कोडं भुजान्तरं यस्य तं लक्ष्मीसमाश्लिष्टविशालवक्षसमित्यर्थः । तं वेदान्तवेद्यजगत्कारणत्वादिकल्याणगुणगणतया प्रसिद्धं अचलस्य स्थिरस्य महिम्नः माहात्म्यस्य आधार इष्टं आंश्रिताभीप्सित यज्वभिः कृतं यागं वा आदधतं पुष्णन्तं गोविन्दं श्रीनिवासं 'गोविन्देति यदाक्रन्दत्' इत्युक्तरीत्या भगवतस्तन्नाम्ना सौशील्यपराका. ष्ठाद्योतकेनाह्वाने प्रीत्यतिशयस्य गम्यमानतया शेषाद्रौ प्रायण गोविन्दनान एव जनैः कोय॑मानतया गोविन्दशब्देन निर्देशः । सन् प्रशस्तः योगो ध्यानं यस्य स तथोक्तस्सन् सद्यः अविन्दं शरणमटणवम् । विन्दतेल कुत्तमैकवचनम् ॥ ___ अर्धावृत्तिर्यथा शुभदामोऽदरभासुरजय मापाहिस्थिराधरामोदिन । शुभ दामोदर भासुर जय मा पाहि स्थिराधरामोदीन् ॥ २२४४ ॥ शुभदामः अदरभासुरजय माप अहिस्थिराधरामोदिन शुभ दामोदर भासुर जय मां पाहि स्थिराधरामोदिन , इति पद- . च्छेदः । अदरभाः अनल्पतेजसः ये असुराः जयतीति जयः पचाद्यच् । तेषां जयः अनल्पविक्रमदैतेयजेतेत्यर्थः तस्य संबुद्धिः अदरभासुरजय ! अहिस्थिराधरः शेषाद्रिः तस्मिन् आमोदिन् आनन्दिन् , शुभ 'मङ्गळानां च मङ्गलम्' इत्युक्तरीत्या मङ्गळरूप। दामोदर भासुर स्वप्रकाशस्वरूप । स्थिरायाः भूदेव्याः अधरेण अधररसेन आमोदिन् । यद्वा-स्थिराधर धरणिधर ‘धरणिधराच्युत शङ्खचक्रपाणे, 'धरणिधर मे शिक्षय मनः' इत्या
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy