SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ संकरसरः (१२१) 153 वम् । तव कृपयाऽच्युत मा भूनिजजनिरेषाऽपि वा प्रतीपगतिः ।। २२१३ ॥ हे अच्युत! बह्वी जनिसंततिः जन्मपरंपरा ममेति शेषः । मुग्धा भगवन्मायया मोहं प्राप्ता अतएव मुधाभावं अनाराधितखच्चरणारविन्दतया व्यर्थत्वमिति भावः। प्रयाता प्राप्ता। एषा निजजनिरपि वा एतन्मम जन्म वा तव कृपया प्रतीपगतिः ‘अनृतेन हि प्रत्यूढाः' इति श्रुत्युक्तरीत्या भगवन्मायया प्रातिकूल्यं प्रापिता मा भूत् अविदितपरावरतत्त्वयाथात्म्या अननुष्ठितत्वत्प्राप्न्युपाया मा विनङ्क्षीदिति भावः । अत्र-- वृधैव भवतो याता भूयसी जन्मसंततिः । तस्यामन्यतमं जन्म संचित्य शरणं घ्रज ॥ इति, संसारचक्रमारोप्य बलिभिः कर्मरज्जुभिः । कालेनाकृष्यमाणस्य जङ्गमस्थावरात्मनः॥ अहो मे महती याता भूयसी जन्मसंततिः । अनाराधितगोविन्दचरणाम्भोरुहद्वया ॥ अनास्वादितसत्कर्मज्ञानभक्तिसुधारसा। अदृष्टानन्तसंसारसागरोत्तरणप्लवा ॥ इत्यादिना चोक्तोऽर्थोऽनुसन्धेयः । पक्षे मुग्धेति शब्दव्यक्तिः अगतामुधाभावमिति समस्तं पदम् । अग तया अविद्यमानगकारतया गकारे अकार उच्चारणार्थः। ग् इति हल्मात्रलोपेनेत्यर्थः । मुधाभावं मुधाशब्दत्वं प्रयातेति योजना। किंच निजजनिरिति शब्दव्याक्तिः प्रतीपगतिर्मा भूत् प्रातिलोम्येन पठिताऽपि पूर्वानुपूयैवावतिष्ठत इति ALANKARA IV. __13
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy