SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सङ्करसरः (१२१) 149 संबुद्धयन्तश्शब्दः विलोमत्वे निमदासौ इति निष्पद्यत इत्यर्थश्चमत्काराय । अत्र अप्रस्तुतसौदामनीगर्वशान्तिप्रशंसया तत्कारणभूतरमाप्रभायास्ततोऽतिमात्रोज्ज्वलत्त्वं प्रतीयत इति कार्यनिबन्धना अप्रस्तुतप्रशंसा । रमाप्रभाभिहतेत्यस्याधश्शीर्षपतनं प्रति हेतुत्वात्काव्यलिङ्गं लोकोक्तिश्च एकवाचकानुप्रवेशेन संकीर्यन्ते ॥ यथावा देवि त्वदपाङ्गजितस्तं जेतुं यदि शिवत्वमेवे. यात् । तदपि न जेतुं प्रभवेच्छिलीमुखोऽपि तु वलीमुखत्वमियात् ॥ २२०८॥ हे देवि! शिलीमुखः रोलम्बः कलम्बो वा 'अळिबाणीशिलीमुखौ' इत्यमरः। तव अपाङ्गेन लोचनाञ्चलेन त्वत्सुतेनानङ्गेनेत्यपि गम्यते । 'अपाङ्गत्स्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपिच' इति । शिवत्वमेव त्रिलोचनत्वमेव इयात्प्राप्नयाद्यदि तदपि तदाऽपि जेतुं न प्रभवेत् । अपितु वलीमुखत्वं कपित्वमेव इयात् । शिलीमुखशब्दः शिवत्वं शिवर्णस्य वकारत्वं शिव पनयनेन तत्रैव ववर्णवत्त्वमेयाद्यदि वलीमुख इति निष्पद्येतेति वास्तवार्थः । शब्दार्थतादात्म्यवैभवं न प्रस्मर्तब्यम् । अत्र विषमाप्रस्तुतप्रशंसयोरेकवाचकानुप्रवेशः ॥ यथावा तावकगुणानुवादी तामरसदळाक्ष तदपवादी च । भवमयपारावारे भविता सुखगों महाप्लवश्चित्रम् ॥ २२०९ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy