SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ संकरसरः (१२१) 121 यथावा राजीव ननु रमाक्ष्णा निराकृतो जीवमात्रशिष्टोऽसि । ज्याश्लिष्टोऽवाग्रस्त्वं स्वल्पप्राणात्मनस्थितिस्त्वियती ॥ २१८० ॥ ननु राजीव हे मत्स्य 'हे हरिणेति वा । पक्षे हे राजीवेति शब्दस्यैव संबोधनम् । 'राजीवं नलिने ना तु भेदे हरिणमीनयोः ' इति मेदिनी । त्वं रमायाः अक्ष्णा निराकृतः तिरस्कृतः मत्स्य हरिणयोर्ललनानयनोपमानतायाः कविसमयसम्मतत्वेन निराकृतत्वोक्तिः । यथोक्तमलंकारशेखरे त्रयोदशमरीच्यां - मृगतन्नेत्र पाथोजतत्पत्रझषखञ्जनैः । नेत्रं चकोरतन्नेत्रकेतकाळिस्मराशुगैः ॥ इति सदृशत्वेन कविभिर्वर्णनीयमित्यर्थः । प्रयोगश्व - ' सदृशे वनवृद्धानां कमलानां त्वदीक्षणे, इति । तत्रैव पञ्चदशमरीच्यांभृतकाद्यैश्च भृत्याद्यैर्न्यक्कारार्थक्रियापदैः । संदेहतत्तद्वाक्याद्यस्सादृश्यं प्रतिपाद्यते ॥ इति च संदेहतः ' किमिन्दुः किं पद्मं ' इत्याद्यैः तत्तद्वाक्याद्यैः " तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पाते' इत्याद्यैः सादृश्यं प्रतिपाद्यत इति तदर्थः । शब्दपक्षे निराकृतः नीत्येष इदन्त उपसर्गः निवर्तितः रा इत्याकारको वर्णो यस्य स तथोक्तः कृतः १ रा इत्यस्य स्त्रीप्रत्ययान्तत्वाभावान्नोपसर्जनह्रस्वः । जीवमात्रं प्राणचारणमात्रं शिष्टं यस्य स तथोक्तः । ' जीवोsसुधारणम्' इत्यमरः । अप्राप्ते विधिनियमिते समये दुर्मोचत्वात्प्राणानां तद्धारणमात्रं कुर्वन्निति भावः । पक्षे रावर्णोद्वासने राजीवशब्दो जीवेति परिशिष्ट इत्यर्थः । अतएव ALANKARA IV. 11
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy