________________
काव्यापत्तिसरः (६१)
.
71
अत्राभावेनाभावापादनम् । प्रकृतादप्रकृतस्यापाद्यमानस्य न्यूनत्वं च ॥
यथावा
क्षमयाऽप्यसमधिगम्ये रमया हरिहृदयसदनया साम्ये । इतरासां महिषीणां सुतरां वार्ताऽपि तस्य दूरतरा ॥ १५४० ॥
अत्राप्यभावेनाभावापादनम् । प्रकृतादप्रकृतस्य न्यूनता च ॥ अप्रकृतेन प्रकृतस्यापादनं यथा
अधिजलधि निमजन्तं मधुसूदन मन्दरं तमुदधार्षीः । भवजलधौ प्लवमानं मामुद्धत कियान्प्रयासस्ते ॥ १५४१ ॥
अत्राप्रकृतात्तथाविधमजन्मन्दरोद्धरणवृत्तान्तात् प्रकृतस्या. पततो भवजलधिप्लवमानोद्धरणस्य न्यूनता। किंच आपततः पुनः रर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्रयम्। तत्रापततोऽर्थस्योपादाने उदाहरणानि दर्शितानि ॥
अनुपादाने यथा
वरुणालयधरणागतमणयोऽपि वचन गणयितुं शक्याः। फणिगिरिमणेस्तु सुगुणा गणयितुममुनैव नैव शक्यास्म्युः ॥ १५४२ ॥ ____ अमुनैव श्रीनिवासेनैव । अत्र श्रीनिवासादन्येषां का कथेत्यापतदर्थान्तरमनुपात्तम् ॥