SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ निरुक्तिसरः (१०१) 335 यथावा प्रद्योतनशतसहशा विद्योतितदशदिशाऽम्ब तव महसा । विध्वंसितद्युतितया विद्युदपद्यत यथार्थमभिधानम् ॥ १९८० ॥ विध्वंसिता द्युत् संपदादित्वात्किए । युतिः यस्यास्सा विद्युत् निष्प्रभेत्यर्थः । पक्षे विशेषेण द्योतत इति विद्यत् ‘द्यत दीप्तौ' 'भ्राजभास' इत्यादिना कर्तरि विप् । 'विद्यत्तटिति संध्यायां स्त्रियां त्रिषु तु निष्प्रभे' इति मेदिनी । स्पष्ट मन्यत् । अत्र विद्युदिति नानो योगेनार्थान्तरकल्पनम् ॥ यथावा आहूतोऽपि नियोढुं बाहुभ्यां तव निरस्तरा• हुभ्याम् । नागाद्भुजगोऽव्युत तन्नागं तं प्राहुरर्थतत्त्वज्ञाः ॥ १९८१ ॥ अत्र नाग इति नाम्नः नागच्छतीति नाग इति योगादर्थान्तरं कल्पितम् ॥ यथावा -. . त्वत्पदरुचिहरणात्तत्प्रहतश्शीर्षेऽम्ब लोहितं मुञ्चन् । लोकान्तर्हित आसीद्यल्लोहितकस्तदेष शोणमणिः ॥ १९८२॥ __ हे अम्ब! यत् यस्मात् त्वत्पदरुचिहरणाद्धेतोः शीर्षे त. त्प्रहृतः तेन त्वत्पदेन अभिहतः अतएव लोहितं रुधिरं मुञ्चन् शीर्षे उद्वमन् सन् लोकान्तर्हितः लोके अन्तर्धानं गतः आसीत्
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy