________________
278
अलंकारमणिहारे
वृक्षधूपोऽपि श्रीवेष्टसरळद्रवी' इत्यमरः । तृतीये श्रीवासः लक्षम्या अंशुकमित्यर्थः। एवंजातीयका अन्ये बहवः प्रदा बुद्धिमद्भिहनीयाः । अयं पद्यबहिर्वयुत्तररूपप्रथमप्रभेद उत्तराभिन्नोत्तररूपप्रभेद एव संभवति । न तु प्रश्नाभिन्नोत्तररूपप्रथमप्रभेदे, प्रश्नेनैवोत्तरस्यापि निबद्धतया पद्यादहिष्ठताया असंभवात् ॥
इत्यलंकारमणिहारे उत्तरसरषडशीतितमः.
अथ चित्रप्रभालंकारसरः (८७)
प्रश्नः प्रश्नान्तराभिन्नो यदिवाऽन्यार्थगर्भितः । निबध्यते तं,कतिचिञ्चित्रप्रभाख्यमचिरे ॥
प्रश्नस्य प्रश्नान्तराभिन्नत्वे वा अर्थान्तरगर्भत्वे वा चित्रप्रश्नाख्यमलंकार कतिचिदाहुः । अयं कौस्तुभकृदुपक्रमम् ॥
यथावा
का कारुण्यनिधिर्ननु काकोदरशैलपतिहृदयवृत्तिः । शारदरविकरविकसितनीरजरुचिरा पदोयुगी चास्य ॥ १८७७ ॥
अत्र काकोदरशैलपतेः हृदयत्तिः चित्तत्तिरित्युत्तरस्य शारदेत्यायुत्तरस्य च काकारुण्यनिधिरिति प्रश्नान्तराभिन्न एकएव प्रश्नः । का कारुण्यनिधिः दयानिधिरिति प्राथमिक्यप्रश्नस्यार्थः । का का आरुण्यनिधिः शोणिमाश्रय इति द्वितीयस्य । काफेति प्रशंसायां वीप्सेत्यवोचाम कङ्कमिति पद्ये ॥