SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसर: (७७) 233 पुरस्तादथ पृष्ठतस्ते नमोनमस्सर्वत एव सर्व' इत्युक्तप्रक्रियया प्रतिदिशं प्रणमामीत्यर्थः । अत्र सुरभीत्यादिपदेकदेशः अमेत्यादिशब्दश्लेषेण च वसन्तादीनां पण्णामृतूनां क्रमेण वर्णनम् ॥ यथावा सृष्ट्यादिकर्मकर्ता करणनियन्ता त्वया विनाऽच्युत कोऽन्यः । सकललाअसंप्रदानं कुरुते पादानताधिकरणहर्ति च । १७९५ ॥ हे अच्युत! सृष्टयादानां जगत्सजनादीनां कर्मणां कर्ता अनेन ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः' इति श्रुतिः प्रत्यभिज्ञाप्यते। करणानां इन्द्रियाणां नियन्ता 'श्रोत्रस्य श्रोत्रम्' इत्यादिश्रुतेः। पादानतानां चरणप्रणतानां आधिः मनोव्यथा तस्य करणाः कर्तारः करणानि साधनानि वा लेषां हतिं क्षति, सकलशुभसंप्रदानं तेषामेव सर्वकल्याणवितरणं च । आभ्यामिनिष्टनिरासेष्टप्रापण अभिहिते। त्वया विना कोऽन्यः कुरुते इति याजना। अत्र कर्म कर्ता च करणं सप्रदान तथैव च । अपादानाधिकरणे इत्याहुः कारकाणि षट् ॥ इति शाब्दिकोक्तानां षण्णां कारकाणां क्रमेण न्यसनम् ।। यथावा लवणाशाली क्षुभितासुरेन्द्रराज्योदधीशभुजदण्डः। नलिनाक्षीराजितहजलजाक्षो जयतु सप्तभवननिधिः ॥ १७९६ ॥ ALANKARA_III.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy