________________
178
अलङ्कारमणिहारे
ausarस्वमिति हरे चण्डकरादिस्स्वकृत्यमधिकुर्वन् । भद्राय भवति जगतां निद्रात्यल से प्रभौ जनस्स्वैरम् || १७०५ ।।
प्रभौ अलसे सति जनः स्वैरं निद्रातीति योजना । अत्र भगवतो दण्डधरत्वसुचित क्रौर्यदोषेण चण्डकरादेः स्वस्वाधिकारनिवर्तनमूलक जगत्क्षेमनिष्पादनलक्षणगुणाधानम् । अयं च व्यतिरेकमुखप्रवृत्तेन तुरीयपादगतार्थान्तरन्यासेन समर्थितः । अत्र भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः' इत्यादि श्रुत्यर्थोऽनुसंधेयः । इदं भगवतो दण्डधरत्वं क्रौर्यमिति लोकदृष्ट्योक्तम् । वस्तुतस्तु तस्यापि गुणत्वमेवेत्यभाषि भगवद्भाष्यकारैः । एवं सत्यन्यगुणेनान्यगुणाधानस्यैवोदाहरणं भविष्यति ॥
यथावा
चक्रेण व्यलनास्त्वं चैद्यस्य शिरोधरां सरो. जाक्ष । किं छिन्नमस्य तावत्त्वत्सायुज्यं परं त्वनेनाप्तम् || १७०६ ॥
अत्र भगवतश्चक्रस्य चैद्यस्य शिरोधराच्छेदहेतुभूत क्रौर्यदोषेण तस्य तत्सायुज्यलाभ रूपगुणाधानम् । इदं शुद्धम् ॥
यथावा
त्वदनुग्रहस्य विषयश्शरीरभृद्धरणिभास्वरः प्रभवत् । त्वन्निग्रहस्य विषयो निस्स्वोऽच्युत. घरणिभार एव भवेत् ॥ १७०७ ॥