________________
हितोर्याकरणः ।
५३ - नन्विदमनुमानेनैव साधनीयं, किं व्यञ्चनया ? तथाहि 'इअ भणिमं * अज्जाए पिपइ वह सवणपुडएण' इत्यत्रेयं गोपवधू: पतार्गेहान्तरितत्वाभि
काहिणी, खOक्तगृहपतिप्रवासश्रवणे साभिलाषत्वात् । या नैवं सा नैवं यथा तदितरति केवलव्यतिरेकी हेतुरिति चेन्न-साभिलाषत्वहेतोः प्रमाणातरा. दप्राप्नेरसिद्धत्वं, अनुमानान्तरात्ततप्राप्तौ प्रसाध्याङ्गत्वञ्च ।। ___ किञ्च पत्युर्ग हान्तरितत्वाकाहित्यमेवास्या न साध्यं, अपि तु गृहशून्यत्वे सति कृष्णोऽवाभिमार्य इति वस्त्वेव । तत् कुतो लभ्यतामिति चेत पुनरनुमानान्तरं कायं - तथाहि दयं स्वग्रहाधिकरण ककृष्णाभिसारकाहिणी, खयूक्तपतिप्रवाससादर श्रवण सति. पताहान्तरितत्वं प्रति साभिलाषवादिति चेन, गृहशून्यत्वे साभिलाषत्वं हेतुः कृष्णाभिसारकाशित्वसाध्य
नन्विति-इदं रहं विहाय पत्युरन्यन गमनमस्या अभिलघणीयमनुमानेनैव साधनीयम् । अनुमानप्रकारमाह-तथाहीति । 'इति भणितमार्यया पिवति वधू : श्रवणपुटकेने त्यनेयं गोपवधू रिति पक्षोद्देशः । पत्यप्रेहान्तरितत्वं सहयवधानं यहादन्यत्र गमनमिति यावत् । तथा च पत्यर्गहत्यागपूर्वकान्यनगमनाभिलाषित्वं साध्यमिति भावः। श्वश्रूक्तरहपतिप्रवासश्रवो साभिलाषत्वादिति हेतुप्रयोगः। अत्रान्वये दृष्टान्ताभावेनान्वयसहचरज्ञानजन्यान्वययाप्तिच्चानासम्भवात् । अतो यतिरेकयाप्तिज्ञानमाह-या नैवमिति । या बधः पत्यर्गहान्तरित्वकाङ्गिणी न भवति, सा श्वश्रतरहपतिप्रवासश्रवणे साभिलाषा न भवति। तथा च साध्याभावयापकोभूताभावप्रतियोगित्वरूपवातिरेकयाप्तिबानमेवान हेतुरिति भावः। तत्र दृष्टान्तो यथेति । तदितरा कृष्णानुरागिणी या वधस्तद्भिन्ना पतिविषयकानुरागवतीत्यर्थः। केवलेति-केवलयतिरेकथाप्तिविशिष्टो हेतुरित्यर्थः । अवानुमाने हेत्वसिद्धिरूपदोघमाह-नेति। न च लक्षणया सादरश्रवणस्य वोधे सति स्वयमेव पत्यु: प्रवासेऽभिलाघस्यापि वोधो भविष्यति, कथं साभिलाषत्वरूप हेतुज्ञानस्यासिड्डिरिति वाव्य, अनभिलषितवस्तुनोऽपि सादरवणसम्भवात् । यथा केनचिदुक्तस्य 'प्रद्य तव अतो अङ्गात्वेनाभिमतस्यार्थस्य वाच्यत्वमेवेति : व्यक्तिवादिना 'शब्दबुद्धिकर्मणा'मित्यादि न्यायमनुसृत्य उपरिचात् प्रदर्शितया दिशा तत्र दत्तमेवोत्तरमित्यल चर्वितचर्वणेन । वस्तुतस्तु यञ्जनाया अभिधादितो नेयत्तया, अपि तु ईक्तयैव भेदो भवति, अतो यानात्तिः सिड्ढेव। 'यस्योचारणमात्रेगे'त्यादीह दर्शितात् 'शब्दव्यापारविचारा'द्याप्तग्रन्थसद्दियाचाभिधालक्षणात नैतदायातीत्यपि बोध्यम् । न चाभिधादिप्रतीतादर्यादतिरिक्त (यमनागम्य यत् किचन) न जातु वोध्यत इति वाच्यम्, तथात्वे ननमनुभवखितस्यापलापप्रसङ्ग इत्यनामतिविस्तरेण।