SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ४१ Patanjali हितोयकिरणः। नयेति श्रुते 'गङ्गा'शब्द एव लाक्षणिको न 'घोष'शब्द इति निश्चिन्वन्, 'घोषः प्रतिवसति, तमानये'तुरत नान्वयवाधः, तेन वाक्ये न लक्षणा, अपि तु 'गङ्गा'शब्द एवेति व्युत्पद्यते। इयन्तु लक्षणा जहत्स्वार्थापि स्वसम्बन्धमावेण स्वाविनाभावप्रतिपादयित्री। 'कुन्ताः प्रविशन्ती' त्यादावजहत्वार्था, कुन्तधारिलेन कुन्तसहितप्रवेशात् । 'शोणो धावती'त्यत्र न लक्षणा, 'क्वचित् गुणवचनान्मतुपो Varttika. लुगिष्ट' इति लुप्तेनापि मतुपा मुख्यार्थ एवाभिधीयते । 'कृत्रिणो गच्छन्तो'ति समूहाथै लक्षणा, सर्वेषां छत्रिवेनान्वयाभावात् । ____ 'रथो गच्छतो'त्यत्र जहदजहत्वार्थी, स्वाकर्षकगमनेन शक्यसम्बन्धात् खककगमनाभावादंशतो जहत्वार्था गमनांशेनाजहत्वार्था। केचिकुर्चत्यपौत्यर्थः। शक्यसम्बन्धरूपलक्षणाघटकीभूतखसम्बन्धमात्रेण यः खस्याविनाभावो याप्ति: गङ्गासम्बन्धज्ञानस्यावश्यकतारूपा तस्य सम्यादयित्री । कुन्तोऽस्त्र विशेषः, तहिशिरपुरुषप्रवेशतात्पर्यस्थले केवलपुरुषे 'कुन्त'पदस्य न लक्षणा, किन्तु कुन्तविशिरपुरुष एव । शोयो रक्तगुणविशियो धावतीत्यत्र गुणवाचकस्य 'शोणशब्दस्य शोणगुणविशिष्ट लक्षणेति सर्वत्र प्रसिद्धिः। कस्यचिन्मते लक्षणां विनेष 'गुणवचनान्मतुपो लुगि'त्यनुशासनेन शोणशब्दोत्तर-मतुपो लोपान्मुख्य एवार्थः। ननु छत्रसहितानां छत्ररहितानाच्चानेकपुरुषाणां गमनस्थलले ‘छत्रिणो गच्छन्ती'ति प्रयोगश्छन-- रहितछत्रसहितपुरुषममूहे लाक्षणिक इत्याह-सर्वेषामिति। छवरहिताना छतसहितानाच सर्वेषां छवित्वेनान्वयाभावान्मुख्यस्यार्थस्य वाधः, अतोऽत्र छताछत्तुभयन 'छनि'पदस्य लक्षणा। तेनावाप्यनहत्वार्था लक्षणा वोडया। ननु 'रथो गच्छतो'त्यादौ गमनानुकूलयनवत्वरूपस्य गमन कत्तु त्वस्य रथचेतनत्वेन वाधितत्वात् कथ शाब्दवोधः? न च 'रथ' पदस्य रथप्रेरकपुरधे लक्षणा खोकतया - तथा सति पुरुषस्य सचेतनत्वेन तस्मिन् गमनकत्तत्वन वाधितमिति वाच्यं, केवलं 'परुधो मतौ'त्यनुक्का रथस्य गमनतात्पर्यण 'रथो गच्छतौति वक्तुः पुरुषस्य विवचितार्थस्य रथनिष्ठवोधितगमनस्यासिहः। तस्मादेव वाच्यं-यथा 'रथ'पदस्य पुरधे लक्षणा तथा गमधातोरपि रथनिष्ठगमनविशेष लक्षणा विवक्षणीया। तथाच रथनिष्ठगमनानुकूल-- यत्नवान् पुरुष इत्याकारकः शाब्दवोधः सिद्धः। एवं सति लक्षणया रथवृत्तित्वावच्छिन्न गमनत्वरूपधर्मविशेषस्य शाब्दवोधे भाणे सति गमधातोः शक्यतावच्छेदकस्य निरवच्छिागमनत्वजातिरूपस्वार्थस्य तादृशशाब्दवोधेऽभाणेन नहत्वार्था। एवं गमधात्वर्थस्य गमनविशेषस्य भाणे नाजहत्वार्था च। तस्मादकैव लक्षणा नादबाहतखार्था भवतीति
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy