________________
हितोर्याकरण:। इत्यत्रापि मुख्यार्थवाधे लक्षणा स्यात्, तेनोणादिप्रत्यये न योगार्थः, अपि तु रूढ़ एवार्थः । स च मुख्य एव, न लाक्षणिकः ।
समासशक्तिश्च विविधा (ण)। तथाहि वहुव्रीहेरन्यपदार्थे शक्तिः । सा च इंधा-तद्गुणसंविज्ञानरूपा, तदितरा च । उभयपदार्थप्रधाना तत्पुरुषस्य । अव्ययांशप्रधानाऽव्ययीभावस्य । नर्थप्राधाना नञ्तत्पुरुषस्य । प्रत्येकपदप्रधाना इन्हस्य । तत्र साहित्यप्राधान्ये समाहार एकत्वं यथा धवाखकर्णम् । साहित्याश्रयप्राधान्ये इतरेतरयोग हित्ववहुत्वे-धवखदिरावित्यत्र धवसाहित्यवान् खदिरः, खदिरसाहित्यवान् धव इति साहित्येऽपि इयोः प्राधान्याधिवचनमेव, एवं धवखदिरपलाशा इत्यत्र वहुवचनमेव । साहित्यमूलके हित्वादी विभक्तिन्ने प्रत्येकं हित्वादिकं वोधयति । धवखदिरौ पश्येति क्रिया तु प्रत्येक सम्बध्यते ।
एकशेषे तु लक्षणैव-पितरावित्येकस्य पिटयान्वयाभावात् पिटमातरावेव लक्ष्येते, पिटशब्दस्य जनकार्थमात्रस्मृतेः । साहित्याश्रयस्य तत्तदक्षस्य प्राधान्यं तदेतरेतरहन्दूसमासे दित्ववहुत्वे भवतः । धबखदिरावित्यत्र परस्परसाहित्यस्य दित्वसंख्यया दिवचनम्। धवखदिरपलाशा इत्यत्र परस्परसाहित्यस्य वहुत्वादहुवचनम्। इन्दूसमासस्य साहित्ये शक्तिरितिहेतोः शाब्दवोधे साहित्यस्य भानम्। साहित्यमूलक इति-यत: साहित्यस्यैव हित्वप्रतीतिनतु धवस्य खदिरस्य वा, अत एकवेकखदिराभिप्रायेण धवखदिरौ पश्येत्यपि सङ्गच्छते।
पिटशब्दस्य जनके शक्तिः, माटपित्रमयवोधे लक्षणा। तत्रोदाहरणमाह-एकशेष इति-माता च पिता चेत्येकशेधे कृते मापिनुभयवोधस्तु लक्षणयेवेति वोध्यम्।
विभागमूरोकृत्य मनसि यथाक्रमं प्रत्येकं शक्तिखरूपप्रसङ्गमवतारयति। तवासमस्तसुप्तिङन्तोपसर्गसहितप्रकृतिकृत्तहितान्तेषु पदेषु यथायोगं योगश क्या एवार्थप्रतीतिः । ___ (ण) प्रायशोऽभिधयैव वृत्तवार्थवोधः। तत्र शब्दातीत्यादि पदेषु योगतः, पङ्कनादिपदेषु योगरूपया, कैवर्तवोधलधौवरादिपदेषु च रूपव शक्तिमत्वम्। कचित् सुवादिवोधकधीवरादिपदेषु 'लवात्मिका मती रूभिवेत् योगापहारिणी' इति भवचनात् रुणिलक्षणेत्यतिरोहितार्थमेतत्। नाव समासघटकपदार्थप्राधान्येनेव भागकल्पनोपरिमादित्यवधेयम्। यदृच्छमद्देशोऽन, न तु समाससह्यादर्शनाय । तहणसंविधानेतिलम्बकर्णमानयेत्यादि आयस्य भेदस्योदाहरणं, दृशसागरमानयेत्यादि परस्येति । इहोक्तमनुक्तच सर्व शब्दशक्तिप्रकाशिकादितो ग्राह्यम्।