SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ __. . प्रधमकिरणः । प्रेहोलाः परितश्च कण्टकलताः श्यामाश्च सर्वा दिशो नो विद्मः प्रतिवेशवासिनि ! गुरोः किं भावि सम्भावितम् ॥ ४ अत्र वाच्याद्भावि श्रीकृष्णसङ्गजन्यनखक्षतस्थगनरूपस्य व्ययस्य वैशिष्ट्यादुत्तमत्वम् । (8) गौरीमिति। श्रीकृष्णोन सह मिलनार्थं वृन्दावनमध्ये गता काचिहजसुन्दरी श्रोयोन मह मिलनात् पूर्वमेवाकस्मात् कान्तिरे तवागा पड़ मिनीति प्रसिद्धां कामपि प्रतिवेशिनौ दृष्टा स्वीयागमनं पुष्यचयननिमित्तमिति वक्तं, एवं देवात् सम्भोगानन्तर . मनया मह पुनर्मिलनं चेत् सम्भोगचिनखक्षतादिकं दृष्ट्वा किं विदिष्यतीत्यधुनैव मम्भोगचिह्न कण्ट कक्षनत्वेन वक्त च तस्याये खखेदमभिनयति । अनिदिटा सतो हरे: क्रीड़ाकाननं वृन्दावनमागता। मेघागमश्चेत्यनेन श्यामाश्च सर्बा दिश इत्यनेन च शीघ्र रहं गन्तुं न शा.कोमोत्योतोऽत्र मम विलम्बश्च भविष्यतीत्यपि ध्वनितम्। हे प्रतिवेशवासिनि ! ग्रा गुरुजनस्य किं सम्भावितं भावि कीटशी सम्भावना भविष्यतीति न जाने । तेन गुरुजनोऽपि यदि विलम्ब नखक्षतच दृष्ट्वा किञ्चिददिष्यति तदा त्वामेव साक्षित्वेनोपन्यस्य हे प्रतिवेशवासिनि ! तन्निकटे तदानी मया यत् सम्भावित वदेव मम ललाटे फलितमित्यपि वक्ष्यामीति वाभिप्रायश्च ध्वनितः। प्रेझोलावला: कण्टकयक्तखवा इत्यनेन शीघ्र यहागमनसमये मम कण्टकक्षतं भविष्यतीत्यपि विज्ञापितम्। अब भावी यः श्रीवयासङ्गमस्तस्य स्थगन सम्बरणम् । यामप्रधान मेव सत् चमत्कारकारि। एतच्च कर्णपूरमते मध्यममपि शब्दार्थचित्रण कदाचिदुत्तमं जायते-यथा तदुदाहुते शिक्षितानि सहृदामियादौ। मध्यमन्तु यन बङ्गाचमत्कारासमानाधिकरणो वाच्यचमत्कारः। उत्तममध्यमाखा कायदयम् जगन्नाथमतेलङ्कारप्रधानमेव । अधमन्तु यस शब्दचमत्कतिसपनीयैवार्थचमत्कातिः कथमपि भावते। कर्णपूरस्तु एवम्बिधस्थले अवरस्यापि कायस्य शब्दार्थ चमेतचतिमूलतया मध्यमवमिछ. तीति विद्मः। तदुदाहृताधमकायं उत्स्फू रित्यादि शब्दचिवमेव, न तत् काथतया उररीक्रियते ततोऽर्बाचीनेन सार्थकनाम्ना पण्डितरानेनेत्यस्माकमनुमानम्। प्रकाशकृविद्याधराद्या उत्तममध्यमाधभेदेन विधा कायभागमिच्छन्ति। छानन्दवहनविश्वनाथादिमते ध्वनिगुणीभूतयङ्गे उभे एव काय, नेतरत्। महिमभट्टादयस्त बनाएचारत्वाचामत्वकृतविभागमरणिं द्राक नाद्रियन्त यदाह महिमाहतो महिमा स्वयमेव. यदि कार्य गुणोभूतथङ्गोऽपीवि चावता । प्रकर्षशालिनी ताई यर्थ एवादरी ध्वनौ । (ठ) होकोऽयं कट रस्थप्राचीनलोकवेः विकावा: 'ढटिं है प्रतिशिनि ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy