________________
प्रथमकिरणः। गोकुलललना नोपाङ्गनाः, हितोये गोर्वाच: कुलं वर्णादिस्तस्य ललनमौसा,
तीये गौर्वाग्देवता सेव कुलललना । शावल्यं मिश्रीभावः, प्रशमो नाशः, उपयः सृष्टिः, सन्धिः सन्धानं, पक्षनयऽपि तौल्यम् ।
अस्मिन् अन्य शब्दार्थयोः प्राधान्येन तयोश्च वर्ग मूलत्वेन वर्णानाञ्च ध्वनि मूलत्वेन ध्वनेर्बादब्रह्मण उद्देशः अतः ।
अथ ध्वनेः काव्यप्राणत्वं दर्शयिष्यन् काव्यस्य शरीरादिस्वरूपमाह... शरीरं शब्दार्थों ध्वनिरसव प्रात्मा किल रसो
गुणा माधुयाद्या उपमितिमुखोऽलङ्गतिगणाः सुसंस्थानं रौतिः स किल परम: काव्यपुरुषो
यदस्मिन् दोषः स्थाच्छ्रवणकटुतादिः स न परः ॥१ का भवति । तस्मात् खराद शाऽपन्नाझावात् पवनप्रेरितो वर्णममूहो बहिः मञ्च प्रत्यक्षविषयो भवतीत्यर्थः । परापश्यन्तोदशा पत्र: ( स तु योगिनामेव प्रत्यक्षो, न तु सबैधामित्यपि बोध्यम्।
ननु नादस्य मोत्कर्षः कृतस्तवाह-तस्यापीति। वेदादाखिलपदार्थ सिद्धि हेतुत्वेनैव तस्य सर्वोत्कर्षः। सुप्तौ प्रलये लोनतया स्थितौ हरिममये ततो नि:सरत इति भावः । 'य'ति ण्यन्तात् युच्प्रत्ययेन सिद्धा। तस्या मायाया वृत्तिनगदपः प्रपश्चः येन नादरूप. चैतन्यसम्बन्धन जानिना ज्ञाने प्रभवति यो भवतीत्यर्थः। शेषोभयपक्ष: दृशाम्तरूपः शब्दध्वनिपक्षो नादपक्षच। तत्र कायस्य प्राणरूपत्वादेव धरुपयोगित्वम, बोतारा. दाखिलोत्पादकलेन नादस्योपयोगिवमिति बोध्यम् ग)। ___ उत्तमर्थ भनेरुत्कर्षम्। अनापीति-मुरलीध्वनिशब्दचनिनादध्वनयखायः पक्षाः , स ध्वनि नाविधो भवति । यादो सरलीध्वनिपचे भावानां यभिचारिसाविकप्रतीनां शावस्यादिभिः। तथाच स ध्वनिर्भावशावस्य-भावशान्ति-भावोदय भावसन्धि रूपयुधः सुगन्धयुक्त: । वृक्षो यथा स्वकार्ये: पुष्यैः सुगन्धयुक्तस्तथा धनिरपि स्वकार्यभूतैर्भाष
(ग) वस्तुतस्तु मूले 'कायोपयोगित्वा दित्येकाश्रयः पाठः। अतएव नादवनेरपि कायोपयोगित्वं पर्यवीयम्। . नादस्य वेदाशत्वेन वित्तिया काचोपयोगित्वमिति निष्कलझमनुमानम् । 'श्रुतिदुष्टादयो दोधा अमित्या ये च दर्शिता' रत्यादि निकारमम्मतनिवदोषानित्यदोषत्वपक्षः परमवाप्याश्रित इबलम्।
(5) 'दगाऽपना' इति दुष्टः पाठः (ग) पुचकवी मध्येव पुणते।