SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ trafariyर गोस्वामिकृतः अलङ्कारकौस्तुभः । प्रथमकिरणः | शोश्रोव्रन्दावननन्द्राय नमः ग्रन्थारम्भ स्वामीष्टदेवतानामगुण की सेनात्मकं मङ्गलमङ्गी कुन् ग्रन्थकारो ग्रन्थस्थ निर्विधां परिसमाभिमाशास्ते । मानन्दरममतृष्णः कृष्णातन्यविग्रहो जयति । आपामरमपि कृपया सुधया म्रपयाम्बभूव भूमौ यः ॥ १ ॥ टीका । 1 श्री श्रीराधा कृष्णाभ्यां नमः । प्रकटीकता नरहरिप्रेष्ठः स्वरूपप्रियो नित्यानन्दमख: मनातनगतिः श्रीरूपहृत् केतनः । लक्ष्मीप्राणपतिर्गदाधररसोल्लामी जगनाथभूः माङ्गोपाङ्गमपार्षद म दवतां देवः शचीनन्दनः । टिप्पणी ( मौक्तिकावली ) । श्रीश्रीरामचन्द्रो विजयतेतराम् । कृतावासाभ्यासा हृदयकमले प्रोष्कृितमवे गिरां बारे पारेजड़िमगहने देवभवने । पुनानाऽशा भासा नियतशुचिना मोहमहिना: मदान्नाता माता निखिलजगत कॉऽपि रमताम् ॥ मेचश्यामोऽच-नरक-शमो प्रेममाधुयरामो tortured लताका रधिकारिकामः । (1) 'श्रीश्रोमोरविथुर्जयति' इति (ग) (ञ) पुस्तकयोः, 'श्रीश्रीराधानचाभ्यां नमः' इति (ख) पुस्तके, ''श्रीगोमयचैतन्यचन्द्राय नमः' इति (ई) पुस्तकक्ष |
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy