________________
अष्टम: किरणः |
३३७
साध्यसाधनसद्भावेऽनुमान - (३८) मनुमानवत् ( द ) । २१० का -
अनुमाने यथा त्रिविधो हेतुस्तथाऽत्रापि । यथा
इन्दीवराचि ! भवदचि मनोभवस्य बाणः सुधांशुमुखि ! मानसभेदकत्वात् । येनाहतो मनसि गोकुलराजसूनुः सन्धुचते न हि बहिः कुरुतेऽवहित्याम् ॥१४५ अत्र 'भवदक्षि' पचः, “मनोभवस्य बाण" दृति साध्यं, 'मानभेदकत्वा' दिति हेतुः ।
यथा वा
नाहं तव कलावत ! मन्मयस्य लीलाऽग्निहोत्रभुजदर्प कुशानुशालि ! एतद्दलम्ब गगनाञ्चल चुम्बिचारुगन्धोल्लसत्तनुरु हा वलिधूमहेतोः ॥ १४६ रूपक गर्भमनुमानम् ।
विशेषोक्तिः परिकरः (३८) स्यात् साकूतैर्विशेषणैः (द) ॥ २६१का - आत्मागमैर्विगतहृदयग्रन्थिभिर्मुक्तबन्धे-
यथा
देहाभ्यासशमशमिभिर्ब्रह्मभूयं व्रजह्निः ।
स्थापनार्थ मुनिपदे योग्य स्थाने किं त्वयाऽखिलं न्यस्तम् १ श्रीराधाया मानभङ्गार्थमुद्यतं श्रीकृष्णं प्रति ललिताऽह - एकस्मिन्निति । तादृशी गुणबहुला राधिका कथं विशतु ? गौरवे बहुवचनम् । इन्दीवरेति – सन्धुचते जीवति । हे सखे ! श्रीकृष्ण ! कथम्भवान्मत्त इव दृश्यते इति सखीभिः पृष्टोऽपि बहिरवहित्यमाकार गोपेनं करोति नतु तत्त्व कथयति । कलावत्या नामी एव मन्मथस्य गृहमिति रूपकं तदेव पंचः । सम्भोगलोले वाग्निहोत्रं, श्रीकृष्णस्य भुनदर्प एव तादृशाग्निहोत्रस्य कृशानुरग्निः, स एव साध्यम् । एतस्याः कलावत्या वलग्नो मध्यदेशः, "वष्टि भागुरिरक्षोपमवाप्योरुपसगयो” रित्यवस्याकारलोपः । स एवात्यन्तचौणत्वेन गगन प्रदेशस्तत्सम्बन्धिनी चारुगन्धेनोहामालोमावलिरेव धूमः स एव हेतुः । तथा च याज्ञिकब्राह्मणा यथा गृहादुत्थितं गगनप्रदेश उड्डीयमानं सुगन्धधूर्माविशेषं हेतुकृत्याग्निहोत्रीयवहरनुमानं कुर्वन्ते तथा सख्योऽपि नाभिरूपगृहादुत्थितं मध्यदेशरूपगगनस्पर्शि सुगन्धरो मावलीरूपधूम विशेषं हेतुकृत्य ( 17 ) सम्भोगामितीयस्य भुजदर्परूपवन रनुमानं कुर्वन्तीति ।
लङ्कारः (प्राचीनानां हेत्वलङ्कारो वा) इतो मिथच्च कुत्रापि भिन्न एव - परं जगन्नाथविश्वेश्वरप्रभ्टतिभिराद्यस्यातिशयोक्तिभेदतया कथनं प्राचीनमर्यादा निर्यन्त्रयामूलमिति युक्ति क्तयो बहवः । परिकर दति-यत्र विशेषणानां प्रतीयमानार्थगर्भीकारेण तात्पय्यें बन्धसमूहरूपेनैव शोभाऽतः खार्थकं संज्ञाकल्पनम् । विशेष्यस्य साकूताभिधाने परिकराङ्कुरायो
17) 'हेतुमत्त्व' ति (ग) (ङ) पुस्तकयोः पाठः ।