SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ( ३१ ) २२९. व्यभिचारिभावोदय: व्यभिचारिभावप्रशमः व्यभिचारिभावशावल्यम् व्यभिचारिभावसन्धिः भावोदयभावप्रशमभावशाबल्यभावसन्धीनां परस्परं संमिश्रणेन षोडशधा अपरं भावशाबल्यम् २२१ तस्य प्रस्तारदर्शनम २२१-२२२ शृङ्गारे शुवानां विशव्यभिचारिमावानां क्रमश उदाहरणानि २२२-२२६ व्यभिचारिभावानाङ्गाङ्गिभावे उदाहरणानि २२६-२२७ भावोदयस्योदाहरणम् २२७ भावप्रशमस्योदाहरणम् भावशाबल्यस्योदाहरणम् भावसन्धेरुदाहरणम् स्वयं व्यङ्गचानां भावानामपि भावान्तरव्यञ्जकत्वे उदाहरणानि षोडश विधानां शाबल्यानामुदाहरणानि उदयप्रशमशबलता सन्धिक्रमेण मिथः शाबल्यानामुदाहरणानि शबलता उदयप्रशमसन्धिक्रमेण मिथ: शाबल्योदाहरणम् प्र. श० उ० स० क्रमेण शाबल्यम् प्र० उ० श० स० क्रमेण शाबल्यम् २३० स० उ० प्र० श० क्रमेण शाबल्यम् स० प्र० उ० श० क्रमेण शाबल्यम् प्र० उ० स० श• क्रमेण शाबल्यम् २३१ उ० प्र० स० श० क्रमेण शाबल्यम् उ० श० स० प्र० क्रमेण शाबल्यम् २३२ स० उ० श० प्र० क्रमेण शाबल्यम् श० स० उ० प्र० क्रमेण शाबल्यम् २३३ स० श० उ० प्र० क्रमेण शाबल्यम् स० श० प्र० उ० क्रमेण शाबल्यम् श० स० प्र० उ० क्रमेण शाबल्यम् २३४ प्र० स० श० उ० क्रमण शाबल्यम श० प्र० स० उ० क्रमेण शाबल्यम् २३५ व्यभिचारिभावानां नायिकाया अलङ्कारः सह सातयं तस्य सोदाहरणं विवेचनञ्च २३५-२३६. षष्ठे किरण गुरगविवेचनम् २३७-२४८ गुणस्य लक्षणम् २३७ वर्णानां गुणव्यञ्जकत्वम् १३८ : : :
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy