SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ .. अष्टमः किरणः । वाक्यार्थता यथा--वपुःस्थित्या ज्ञातं कपटरहितं प्रेम नहि मे सति प्रेम्नि प्रायो न भवति वियोगः प्रणयिनोः । अतः प्रेनोऽकीर्तिप्रकटननिमित्ता मम जनिः कथं नु श्रोतव्य दयित इति भृयो हरिवचः ॥ १२८ विना वाचकवाच्यत्वं यत्र वस्तु प्रतीयते । पयायोक्त (३४) तत् (थ)-२८३ का जही श्रीकृष्णमालोक्य स्थिति स्वाभाविकीमपि । दप: कन्दा हृदये मानो मानवतीहदि ॥ १३० पत्र कन्दो निर्दो, मानवत्योऽपि मानरहिता इति यद्यपि वस्तु शब्दे. नैव प्रतीयते, तथापि न वाचकमुखेन, न च वाच्यमुखेन । वाचकमुखेन 'अपार'त्यादीनां तुणे पदानां हेतुता। माथरविरहपीड़या थाकला औराधिकावपुरिति। है दयिते ! इति पदघटितं सन्देशवचनं मया कथं श्रोतयं यतो मयि तस्य दयितात्वमेव नास्ति, तदिच्छेदेऽपि प्राणानां विद्यमानत्वादिति भावः। अब नने: प्रेमाकीर्तिप्रकटननिमित्तत्वे 'वपु:स्थित्ये त्यादि प्रथमाईस्य हेतुता। शब्दस्य शक्तिरूपवाचकत्वं विना तथा शब्दजन्यार्थस्य वाच्यत्वरूपसामर्थ्य विना यन किमपि वस्तु प्रतीयते तत्र पयायोक्तनामाऽलङ्कारो ज्ञेयः । रासोत्वसम्बन्धिनों श्रीवया धमा पौर्णमासी प्रति इन्दा वर्णयति। सर्वापेक्षया कन्दर्पोऽतिसुन्दर इति सर्वजनप्रसिद्धा खाभाविकी स्थिति:, तथा सुन्दरीस्वीसमा मानवती भवतीति च या स्थितिस्तामपि नही। अत्र कन्दर्यो निर्दपः मानवती च मानरहितति बोधस्तु शक्ति विनैव जायते, न हि एताशार्थ पद्यस्थस्य कस्याधि शब्दस्य शक्तिर स्ति, शक्तेरभावे वाच्यस्य सामर्थ्य सतरा. मेव नास्तोति। यदि शक्ति विना वाचक शब्दमुखेन ताशार्थ बोधः खोक्रियते तदैतगिनानम्तवस्तुप्रतीतिरपि स्वीक्रियताम् (थ)। ननु शक्तियानयोरभावेऽपि मुख्यार्थस्य बाधादेव लचक्यता थबोधी भविष्यति-वयाहि दर्पस्याचेतनत्वेन साभाविकस्थितिव्यागे कर्तत्वासम्भवान्मुहाथस्य बाधः, वह लक्षणाया: प्रवृत्तिः सम्भवतीति चेदाह राज्ञा तु भाविकस्य शब्दगुणताऽर्थगुणताऽलङ्काररूपता च पृथक् पृथगेव व्यवस्थापिता। तस्य तु भावो भावना पुन: पुनश्चेतमि विनिवेश:-सोऽस्यास्तौति भाविकमिति याकतिः समुद्रबन्न सर्वखटीकायां या दर्शिता सैव चमत्व तिहेतुं साध सूचयति । प्राय: सखीनामिति-अवानन्द वृन्दावनस्थं पद्य (३।३७) स्मरणीयम् । कालिङ्गमिति-नैयायिकबाधितलिङ्गात् पार्थक्य, सिद्धान्ते तत्र नून वैचित्यमेव जीवातु। उनटोपसमेतदिति समायते। ४१
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy