SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ १०॥ अलङ्कारकोस्तुभः । -प्रतिवस्तूपमा (१६) तदा । सामान्यस्य स्थितिर्वाक्य उपमानोपमेयोः (ट) ॥ २६२ का उपमानवाक्ये उपमेयवाक्ये च सामान्य स्य साधारणधर्मस्य यदा स्थितिरित्यर्थः । यथा -- अहमिव कथमित्र सहते राधा निबिड़ानुरागभरबाधाम् । न हि नवकुसुमवाटी दहनज्वालेन भवति नो दग्धा ॥ ७५ बिभर्ति सर्वानमरान् सुमेरुस्तञ्चापरञ्चास्ति 'ट) धरा वहन्ती । धराञ्च धत्ते भुजगाधिनाथो धुरन्धरैरेव धुरो ध्रियन्ते ॥ ७६ एषा माला प्रतिवस्तूपमा। सर्वेषामेव धर्माणां दृष्टान्तः(१७) प्रतिबिम्बवत्(ट)॥ २६२ का सर्वेषामेव साधारणधर्माणां प्रतिबिम्बवद्भासनं यत् तदृष्टान्तनामाऽलङ्कारः । वेदनारूपकायोत्पत्तिरित्यर्थः । मथरास्थः श्रीकृष्णो बनादागतमद्धवं प्रत्याह-अहमिति । नवीनकुइमस्य केशरस्यातिसुकुमारत्वात् तस्य वाटी दहनज्वालेन दग्धा भवटेव। छात्रोपमेयवाक्ये बाधेति उपमानवाक्ये दहनज्वालेव्यक एव साधारणधर्मः शब्दभेदेनोक्तः । तराणामप्य कमाहुः परायणम् । वागौशमहितामुक्तिमिमामतियाझ्याम्" ॥ इत्यादौरनुवादः स्वीकृतमेव। एवमपि नवीना प्रतीच्या:-Hyperbole is to poetry what the harmless exaggeration,natural to children, is to their story-telling-which indeed isa form of poetry । परमस्या मर्यादाल बनेन कविप्रतिमोत्यापितस्यापि हानि: स्यात् । गौड़ीयानां रचनासु प्रागस्या बहुलमुपलम्भो दृष्टस्तथा च श्रीहर्ष कृतनेघधचरितादावस्य प्रचुरलक्ष्य तेत्यादिक टिप्पनीकृताऽन्यत्र दर्शितं मतमल्लिख्यते। The atmosphere is hyperbolical. Vide The Gaudi Riti in Theory and Practice- Indian Historical Quarterly, V. II. 1928) उत्प्रेक्षवातिशयोक्तिरिति केचिदतिप्राचीना:परसभयोéदो । वामनादिभिर्यथायथं निरूपितः। नद्यानां परिभाषाऽनुसारेणाध्यवसाये सति साध्यत्वेन यत्र यापारप्राधान्यप्रकटनं तत्रोत्प्रेक्षा, यत्र तु सिद्धलेनाध्यवसितप्राधान्यं तत्राति. शयोक्तिरिति निष्कर्षः। मम्मटादानुसारेणात्र मूले चत्वारो भेदा लक्षिताः। यदाथन यत्र कल्पना तत्र सर्वस्वकृदादिस्फुटीकृतस्यासम्बन्ध सम्बन्धरूपस्य भेदस्थोत्यापनम् । पक्षमो भेदस्तैः सम्बन्धेऽप्यसम्बन्धरूपोऽपि स्वीकृतः, यथा 'अस्याः सर्गविधा वित्यादि विक्रमोर्वशीये पो। अत्र विषये रय्यकमाणिक्य चन्द्रप्रभृतिभिः सर्वरेन प्राचीनटीकाकृङ्गिरस्याधिकस्य ' भेदस्यान्तभावोऽनुमोदितः। () प्रतिवस्तूपमेति-साधारणधर्मस्य स्थितिरिति-पत्र वाक्यभेदेनोपादानमाब
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy