________________
[ यहा ( ८ ) -
अष्टम : किरण: ।
तस्यैवावधिवासरस्य सुमहान् दोषः शरीरान्तरे तत्प्राप्तौ समयोऽधिकः किमवधावित्य न येनोच्यते ॥ ६२
किं चांतकौरपि रसस्पृहयेकताना वर्षन्तमम्बुदमपि ववशे नयन्तौ ।
अत्र समासोक्तिरूपः ।
३०३
वात्ये! विधाय हगगोचरमेतमासां छन्नेन राजसि 'रजोभिरनेन कामम् ॥ ६४ अब रामासक्तानां गोपसुभ्रुवां कृणेन सम्भुक्तायाश्च मुखातमाया: प्रस्तावे चालकोनां नायिकात्व', वाव्यायाश्च प्रतिनायिकात्व' विशेषणमाहात्मा देवागम्यते । इति समासोक्तिरूपः ।]
चन्द्रादिनानाविधरम्यवस्तुनः सौन्दर्य्यमादाय मुखादि निर्ममे ।
[ यथा वा (१०) -
यस्याः स्मरेण, स्वयमेव तामसौ हिनस्ति तैरद्य हरे ! त्वया विना ॥ ६५
अत्र सादृश्यरूपः ।
[ यथा वा - ( 2 )
किं कतकों पुनरपि श्रयतां विदग्धभृङ्गी ययाश्वभिपतन्नभिनम्र एव । विद्धः सकण्टक भरे रददामयेव सङ्ग यदेष नलिनीषु ययौ विहर्जुन ॥ ६६ व कलहान्तरितायाः कृष्णस्य च प्रस्तावे केतकीभृङ्गयोरभिधाने सादृश्यरूपः ।]
प्रतीयमानस्यारोपानारोपाभ्यां पुनर्द्विधा । २६६ का— पुनरिदमप्रस्तुतप्रशंसनं द्विधा प्रतीयमानस्यार्थस्यारोपानारोपाभ्याम् । यथा - का त्व ं ? “पृच्छसि दुःखिनों किमिति मां” कस्मादयं ते शुभे ! निर्वेदो ? 'ननु मुक्तिरस्मि' तदहो सर्वोत्तमा त्व' " न हि । दूरस्थामपि सादरोऽनुभजते भक्तिं मुकुन्दप्रियो नोपेत्यर्थनकारिणौमपि दृशः कोणॆन मां वीक्षते ॥ ६७
त्वं कोऽस्युषरदेशमेव सुधियो ! जामौत, किं मां भवा
निर्वेदं तनुते, शृणुध्वमभितो राजन्ति ता भूमयः ।
aafधवासरे किमधिकः समयो भावीति तेनावधिवासरेण न ऊह्यते न वितते--तथा च देहानां खद्य: सत्यनत्वाद्देहान्तरस्यापि शीघ्रभावित्वान्करीरान्तरे तत्र खल्पः समयो विचारलब्ध इति भावः । व्यत्वेति - श्रीकृष्ण विच्छेदसमये प्राण गमनप्रतिबन्धक रूपविशेषणेन विशेष्यस्यावधिवासरस्य वैरत्वारोप इति समासोक्तिरूप इत्यर्थः ।
कश्विद्देवो मुक्किं पृच्छति त्वं केत्यादि । यथाक्रमं प्रश्नोत्तराणि । मुक्तेः सकाशाद्भक्ति: सुरसेति प्रतीयमानस्यारोपः प्राधान्येन कथनम् । उपेत्य निकटे गत्वा ।
- परं नाव सर्वत्र म्बो घगर्भत्वमनुमापकं लिङ्गम् । 'प्याज' इत्यतोऽप्रस्तुतात् प्रस्तुतच्चेत् मन्यत' इति दर्पबचतां लक्ष्चयाच नेदमूहनीयं यत् प्रतीयमानस्यैवास्याविर्भावः - वायरूपेणाप्यस्य