SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ अलङ्गारकौस्तुभः । -यन क्रियैव हि। वक्ति खरूपं हेतुञ्च साऽन्या-(ज) २५३ का 'योकैव क्रिया स्वरूप हेतुञ्च वक्ति साऽन्या निदर्शना । यथा-अभिवन्धवन्दनविपर्ययः सदा विदधाति ननमियती हि यातनाम् । अधिकण्ठसौम परिधाय राधिका रमणीमणिर्न हि मणीकृता यतः ॥५५ पत्र 'यातनां विदधातौति क्रियां स्वरूपं रमणीमणेमणीकरणविपर्ययरूपं हेतुन वक्ति। -अप्रासङ्गिक्रस्य वाक् । प्रासङ्क्षिककथायां स्यादप्रस्तुतप्रशंसनम् (१४)॥(झ)२५४ का अप्रासङ्गिकस्याप्राकरणिकस्वार्थस्य वाक् कथनं यत् प्रासङ्गिककथायां तदप्रस्तुतप्रशंसा स्यात् । ___ कदाचित् श्रीकृष्णो राधां सङ्केतकुचस्थां विधाय तस्याः प्रतिपक्षरमणौचन्द्रावलीलतप्रतिबन्धकवशात्तन्निकटे गन्तु' न शशाक, तदा श्रीराधिका मानिनी 'बभूव, तस्या मानभङ्गार्थ क्वतेऽपि नानायने यदा मानशान्तिन बभूव (7) तदा श्रीकृष्ण: खिन्नः सन् माहाय्याय ललितासकाशं जगाम, तं प्रति ललिताऽह-अभिवन्दति-"वदि अभिवादनस्तुत्योः' सुब्बयां वन्दनविपर्ययोऽनादरादिहि निश्चितमियतौं यातनां विदधाति यतस्तया गतरानावधिकण्ठसौम कण्ठसीमायां परिघाय राधिकारूपरमणीमणिर्न हि कौस्तुभमणैः कृता। अत्र यातनाविधानरूपक्रिया स्व हेतु बोधति, तथाच यातनाविधानरूपकार्यलिङ्गेन रमणीमणेमणौकरम् भावरूपं कारणमनुमीयत इत्यर्थः। Personification is as old as language. Man never knows fully how anthromorphic he is. परमस्य मर्यादालजनमेव दोषाय। प्राचीनगणनायामप्रस्तुतप्रशंसातः समासोक्त भद: सूक्ष्मः, अतो नेदं विस्मयकरं यत् कश्चित् कुन्तकादिभिरप्रस्तुत प्रशंसासररीकइरन्यथा चास्या: शोभाशून्यत्वं सिद्धान्तितम् । (ब) दृशान्तप्रायेति-निदर्शनं निश्चित्य दृष्टान्तकरणम्। छन वस्तुनोर्वाक्यार्थयोः पदार्थयोर्वा सम्बन्धः खतो दुरुपपादः, परमेतत्सम्बन्धकरणहारा सादृश्यापेणौपम्यकरणं साध्यपरिकल्पनं विम्बामुविम्बत्वबोधो वा। दृशान्तालारादस्य भेदो दर्पणादौ स्फुटीकृतः । अब दितीयसम्बन्धो भवन्नपि साढस्यसखेनैव स्थितिमानित्यस्य साहश्यमूलता शेया। अन्येति । अनापरलक्षितस्यसम्भवतो वस्तुसम्बन्धस्याभामः-परमत्र भेदप्रकटनं भिन्नार्थमिवेति प्रतिभाति।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy