________________
२८८
अलङ्कारकोस्तुभः । रहार्यस्यैव श्लेषो,न शब्दस्य, परिवत्तिसहत्वात् । अत्र वाक्यमेकार्थमेव(च), तञ्च सूर्यप्रतिपादक, तत्रापि श्रीकृष्णं प्रति काऽप्यभिमानवती विचारणाभिमानखण्डनपूर्वकं वदति-यस्योदये सर्वोदयः, यस्य तिरोभावे सर्वतिरोभावः, तत्र त्वयि को नाम कोप इत्यर्थान्तरम् । यथा वा-'विलोलसंफुलकदम्बमाल' इत्यादि ( ७म किरणे ४८ लोकः )।
श्लिष्टैविशेषणैरेव विशेष्यस्यान्यथास्थितिः ।
समासोक्तिः (१२) (छ)- २५१ काविशेष्यस्य केवलस्य लिष्टविशेषणैरन्यथास्थितिरन्यथाभासनं समासोक्तिनामाऽलङ्कारः। यथा- त्वदङ्गसङ्गेन विनैव राधे ! क्षण क्षणे ग्लायति नन्दसूनुः ।
सदैव वक्षःस्थलकलियोग्या न रोचतेऽस्मै वनमालिकाऽपि ॥ ५२ उदयतीति-अत्र 'उदयतिरोधाना'दिपदानां परिवृत्तिसहत्वान्न प्राब्दश्लेषः, अपि तु अर्थशेष एव। एवमत्रोदयाद्यनेकपघटितमेकं वाक्यं सर्यरूपेकार्थ प्रतिपादक, तत्राप्येतहाक्यलेषेण वधारूपार्थान्तरमपि बुध्यते। विशेष्यस्य केवलाश्लिष्टस्य।
(च) भामहंप्रभृता क्तः श्लेषालङ्कारो दण्डाक्तोऽभिन्न पदश्लेषश्च बहुत्र तावन्नयोद्दिश्तदाखालकार एवेति विमर्शने प्रतिभाति। परं भामहोगटादिकृतमस्य साम्यमलोंहाटनम 'उपमानेन यत्तत्व'मित्यादि तलक्षणस्थं सहोक्तिहेतूपमाजनितं भेदत्रयं चिरन्तनानाश्च श्रेषोपमाघटकसम्बन्धविचारोत्यापकताऽनुक्ताऽप्यतावसीयते। दण्डिकृतपरिगणनतोऽस्य साम्यगर्भतायातिरस्कारपुरस्कत उल्लेखः। अयमपि कालक्रमेणालङ्कारान्तरकल्पको जाता, सनियमस्यास्यैवाधुनिकः परिसंस्थारूपेण गणितत्वात् । एतस्य शब्दार्थोभयात्मकतया भेदखीकारः कुन्तकानुशतोऽपि नातिरुचिर इति शब्दालङ्कारानुशीलन एव सूचितमस्माभिः । यथा वेति-अन सहोक्तिमूलता लक्ष्या। 'छायावन्तो गंतयाला' इत्यादाविव विशेष्यस्यापि साम्यं हयोश्च वाच्यत्वमिति व्यावर्तकत्वे बीजम्, अलङ्कारान्तरविविक्तो नास्य विषयोऽस्तीति, सलद्वारापवादोऽयमिति, अभिन्नपदत्व एवार्थश्लेघ इति च प्रायोवादाः । शेष:- ईशस्थास्याथीलारत्वे बीजं प्रागेव दर्शितम्। अनानेकार्थवाचकतेति प्रदशत झवध्वनिभेदाद भेद पति ध्वनिकिरण उदृङ्गितम्। वाक्यमेकार्थ मेवेति-वाक्यं वैयाकरणादिनिरुक्तम, वाक्यसमन्वितः प्रयोजक पदमन वाक्यमुच्यते । अत्र यदाप्यभिधाया अनियन्त्रणात् दापि कृष्णसयौ वाच्यौ, तथापि प्रकरणानियमेनेकोऽप्योर्थो बोइं शक्यः । यदा एकार्थता उभयोः सामान्यरूप्यकस्यार्थस्य घटकता। स पापचे सूर्यपक्षे च सविशेष इत्यस्तु, परं सामान्धत ऐक्यमिति केचित् । करकल्पनेधेत्यादयः पक्ष एव वरम्।