SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ व अष्टमः किरणः। २. नात्र ‘स कथं धरणा'विति सन्देहोच्छेदः, अपि तु तत्परिपोष एव । एतेन निश्चयान्तोऽयं न भवति । 'कृष्णः किमेष' इति 'कि' शब्दो निश्वयं बाधते । केषिविश्चयान्तमपि सन्देहं मन्यन्ते (ग)। स यथा मेघो नायं, व्रजपतिसुतो, नापि सौदामिनीयं, पौतं वासः, सुरधनुरिदं, नैष बर्दावनसः । बालाकीयं न खलु विततिः, पश्य मुक्तावलीयं, विस्रथा त्वं विहर, शरदि प्रावृषः कोऽवकाशः १ ॥ ३८ ___-रूपकन्तु (8) तत् । यत्तादात्मादयोः-२३६ का हयोरुपमानोपमेययोः । अतिशयाभेदादपल्लुतमेदत्वं तादात्माम् (घ) । -तच्च विधैवेति विटुबंधाः । समस्तवस्तुविषयमेकदेशविवत्तिं च ॥ २४० कास इति-उपमेय उपमानस्य भेदानुक्तौ य: संशय: स: सन्देहनामाऽलङ्कारः, किं वोपमेय उपमानस्य भेदस्योक्तौ य: संशयः स सन्देहनामालङ्कारः। 'नुर्विकल्ये। अत्र संशय उपमेये सखे चन्द्रस्य भेदोक्तिर्नास्ति। एषः श्यामसुन्दरः पदार्थः किं मेघः? इति सन्देहोऽन वर्तत एव। अनोपमेये उपमानस्य मेघस्य भदोक्तिर्वर्तते । सुखं वीक्ष्याह-- अयं निष्कलङ्घो दृश्यते, स तु सकलङ्कः, अत: प्रसिद्धचन्द्रो न भवति । तथाचायं क इति सन्देहो यथास्थित एव। पौताम्वरमालल्याह-मालेति। अनापि निश्चयो नाति, तस्मानायं निश्चयान्तसन्देशः। कस्यचिन्मते निश्चयान्तसन्देकोऽप्यलकारविशेष: तन्मत अन्यत्रोदाहरणमाइ-मेघ इति। वक्षःस्थले दृश्यमानेयं वितति: श्वेतवसनो विस्तारोन बालाको न वकपक्तिसमूहः । अयं श्रीकृषा एवेति विश्वस्ता सतो त्वमनेन मह विहर। हयोरूपमानोपमेयमोयत्तादात्मा तद्रूपकम्। तथा च चन्द्रवन्मुखमिन्यत्र उपमानोपमेययोभदबोधक वति' प्रत्ययोऽस्ति, यतो न रूपकम-किन्तु यत्र 'मुखं चन्द्र मिति कृतम्। अयमापातत एघां निष्कर्षो यत्तिङन्तसमभियाहुतेवादिशब्दघर्धाटतत्वेऽस्या उत्प्रेक्षाया एवावकाश इति । अर्वाचीना समेखलदाया एतदिशेधेणदलखान्यथोपयोगमाचचाणा उत्प्रेक्षाया विशाल लक्ष्य त्वचाङ्गोकवन्त: प्रतिमोत्यापित्तामध्यवसायलक्षणां बुद्धिमेवास्याः सादृश्यमूलालझारात् भेदलपणे बोजवन निहिं शन्ति । विस्तरस्ता चिनमीमांसायां चिनमौमांसाखडने च द्रष्टयःपरमेतमापलाप्य यत् प्रकाशकृदनुसारिभिर्गन्धवनिरस्यालद्वार
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy