________________
२०४
पलक्षारकौस्तुभः । भाबन्धो यथा-श्रीकृष्णगाथा नामयं कर्मणा च कदाचन ।
नासाधते पावनिका विना तस्य दयां हरः ॥ ६५ कथमस्य कपासिन्धोर्जनेषु च मिथोरतिः । जन्यते बहुजन्मान्ते मुक्तैः कारणायितैः ॥ ६६ चरणासवलाभेन दारुणाकरुणात्मनाम् । मोहं हित्वा किल प्रेति तममु सततं स्मर ॥ ६७ तस्य रूपं चेतसि च मन्त्रवत् सततं लिख ।
तेन साधुतया कृष्ण भविष्यति समागमः ॥ ६८ एषु- श्रीनाथपादपाथोज-(14) रसलालसचे तसा।
कृतेयं ततमोदा च सजने कविता तथा ॥ ६८ इति श्लोकान्तरम् । यथा वा-श्रीशप्रीतिः खनामावतिकथनविनाभावपक्षे न, विद्या
ऽमोदहाकलापादपि सुखदमिथोभावसाम्राजतच (15) (छ) । रम्या रम्यस्थलस्थप्रसरमदकलामोदलक्ष्मीसमेत
प्रेमासनप्रगीतप्रणयिनि रुरुचे तात तडा बिसाभा ॥ ७० सेषायामप्यनासक्त इति भावः। अतएव यस्य छविभक्तसंसदि ध्वस्ता, प्रद्धा च सन्ना, तत्समो महाप्रभुभक्तमण्डले कोऽपि नास्ति, स एवैकोऽस्ति इति भावः। चरणेतिदारुणः कठोरोऽपि ।
श्रीशौति: श्रीक्षधाविधया प्रीति: खं स्वीयं यन्नामाकृत्योर्नामरूपयोः कथन कीर्तनं तहिनाभावपचे न भवति, किन्तु तदविनाभावपक्ष एव भवतीत्यर्थः। विद्याया ग्रामोदः सौरभ, जगापि यश इत्यर्थः। श्रद्धायाः कलाप: समूहच तयोईन्ट्रैक्य, तस्मादपि न भवति, तथा सुखदो यो मिथोभावः परस्परप्रौतिस्तस्यापि साम्राजत: साम्राज्यात् "हायनान्तयुवादिभ्यश्चेत्यहण्। कोशी रम्या, रमा शोभा तस्यां साधुः, रम्यस्थलं श्रीकृन्दावनं तवस्था
नामपि चित्रकायानां देवदिजगुरुनृपप्रशस्तिपरत्वे उपादेयत्वसपयोगचालङ्कारिकैः सबहुभिःखीक्रियते। उपरिप्रदर्शितात् चक्रबन्धादिभेदानासमञ्जसक्रमेण टहोरक्षरसन्निवेस्तत्ततस्थलेषु श्लोकान्तरघटनप्रणाली भूले परिशिष्टे च संख्याऽक-चित्रादा वान्तरसाधनैः स्फुटीक चेशिता । एवमप्युत्तरवदपिति वैयाकरणप्रसिङ्घलक्षणीयेन सिंहावलोकनन्यायेन
(14) 'पदपाथोन' इति पाठः (क) (ख) (ज) पुस्तकेषु । (15) 'सामान्यतयेति पाठः (ग) पुस्तके । स चाधःप्रदर्शितात् श्लोकान्तरेणासाम्याहज्य: ।