SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ - अलकारकौस्तभः । महासर्वतोभद्रं यथा-(च) (4) (५) (१) (२) (१२) साधाराऽत्रीः श्रीराधा सा धामाकामा मा-कामाऽधात् । (३) (४) (१०) (८) (११) (2) राकाधीमा माऽधीकारा श्रीमा मानेनेमामाश्रीः (च) ॥ ५४ सर्वतोभद्रं यथा (३) (५) (६) (७) धाराऽसाररसा राधा रासलास्यस्य लासरा । सालाकाररकालासा रस्य रस्यस्य ! रस्यर ! ॥ ५५ (12) • साधारेति-सा श्रीराधा साधाराश्रीः साधं सिद्धिमियति प्राप्नोति साधारा पा रुग्यक् श्री: शोभा यस्यास्तथाभूता भवतीत्यन्वयः। कोशी? धामाकामा धाम्नि निकुञ्जरहे श्रीयां कामयत इति सा । 'शौलिकामिभिक्षिचरिभ्यो णः' (पा ३।२।१ वार्तिके ) इति ण प्रख्यः। नमु कि खीयकामस्यार्थं कामयत इति तबाह-माकामा। मेति मिधेधे, न विदाते काम: ख सुखतात्पर्य यस्याः सा, क्षच्या सुखार्थमेव तं कामयत इत्यतः प्रेमवतीति भावः। राकाधीमा राकायां पौर्णमास्यां धियो बुद्देर्मा शोभा यस्या या राखविलाससिद्धार्थमिति भाव: (12a)। माधौकारा मा आधिर्मन:पीड़ा यस्या: ई कन्दप कं सुखच आ सम्यक् रातीति, सा च सा च सा, अतएव तस्याः पर्वत: अध्यात् श्रीमा सम्पत्तिरूपा लक्ष्मीः मानेन प्रादरेण आश्री: आश्रयमाणा मां राधामधात् खसर्वसम्पत्तिसमर्पणेन पालयामास। धाराऽमाररसेति-धाराणामासारः सम्पात इव रसो यस्यां सा राहततया प्रतियुगं नवाः संस्थाः कचित् कचिल्लालित्यादिभिर्गणे रल्लिखितप्रायतया सत्काथरूपेणादरश्च विदग्धगोष्ठयामित्यपरोक्षमेव प्राचीनसेविनाम्। आधुनिकप्राया (12a) -मिति शेषः' इति स्यात्। परं टीकाग्रन्थः सर्वत्रीपरिदर्शित एव ! (14) इतःपरं 'यथा वा, नालोकाननकाऽलौ नालीव साररसावलौ। कासा रसासारसाऽवामरसा मम साऽर न ।' त्यधिकः पाठः (१) (ज) पुस्तक योरुपलभ्यते। टीकाऽपि तनाधीदर्शिता लक्षा"वसको रामोत्म प्रसस्त्र श्रीकणस्य तव पौराधिकामपश्यतः स्वयमुक्तिरियम् । सा मत्माणाधिकत्वेन प्रसिजा न पार नागतवतो। किता मा ? पकानरसा महिच्छेदजम्ये नाके न दुःख न, "पर्क पापाखयो - रिति मेदिनीवार पात्, व चागो जीवनं स एव रसो विषं यस्याः सा, "रसी गन्धरसे जले । प्रजारादी विष वोय" इत्यादि मेदिनी। अतएव रसासारसा रसम्म पारसुखवासारी रिता स्पति खजयतीति क्विम् । खापतस्तु सा किम्भूता ? पासा इनि-बालो हिरवानीति दीप्तिमीत्यर्थः । पुनः कोदशी ? अलौनेत्यादि
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy