________________
२५४
अलङ्कारकौस्तुभः । उदाहरणम् हिमकिरणकिरणमधुरा राका राकाऽमृतांशुमुख ! भवतः ।
विरहे विरह मूर्छा सख्यास्तां केवलं दहति (3) ॥ १३ नेह (1)- सुमहिमहिमकरमधुरा मधुराकाया निशा निशातयम् ।
तव रुचिर ! चिरविलम्बे प्रदहति तां कृष्ण ! कृष्णवमेव ॥ १४ इदन्तु यमकान्तर्गतमेव भिन्न भिन्नार्थत्वात् (ख) । तदेवं वर्णितश्छ कत्तिपदावयवैकपदानक पदनामसारूप्यात् षट्प्रकारोऽनुप्रासः ।। (३) यमकं त्वर्थभिन्नानां पदादीनां समाऽकृतिः (5) । २०६का
परस्परमर्थगतभेदवतां पदपदावयवानां समाऽततिः सारूप्यं यमकम्(ग) ।
राकाऽस्टतांशुः पूर्णिमाचन्द्रस्तत्तुल्यमुखेति श्रीकृया सम्बोधनं, तव विरहे मूळरूपसख्याश्च विरहे राका पूर्णिमा तां दहति। राका कथम्भूता? हिमकिरणचन्द्रस्तस्य किरणन मधुरा।
इयं वसन्तकालीनपूर्णिमाया निशा निशाता विरहिन्या दुःखदायकत्वेन तीक्ष्णा कृषावा अग्निरिव तां दहति । निशा कथम्भता ? सुमहिमचन्द्रेन मधुरा। "हिम” "हिम" "मधरा' 'मधुरे"त्यादिपदानां भिन्न भिन्नार्थत्वादिदसुदाहरणं यमकान्तर्गतमिति नेयम्अतोऽत्र यमकत्वमनुप्रासत्त्वमुभयमपि वर्तते (ख)।
एवमिति-छेकानुप्रास एकः, वृत्तानुप्रासो द्वितीयः, लाटानुप्रासश्चतुर्विधः ,एव क्रमेय घटप्रकारोऽनुप्रासः।
(ख) अनुप्रासस्य कृत्रिमतायां स्वभावसिडायामपि न तावत् किमपि मानवकृतं कायं भूतं भवत् भयं वा यन्नास्य साहायकमयेक्षितुमहति । (Cf. the aids of Assonance, Alliteration, Oncmatopeia, Rime etc. in all verse) परं मधुररचनायां सुकुमारमागऽस्य प्रकर्ष: सहजसिद्ध एव प्रतिभाति । 'प्रेमयशोमय मिटकं पदं वा । अत्र 'म'म' 'दंदं' 'तो' तो' 'यं यं' 'म' 'म' इत्यनुक्रममनुन्याम: । उपनागरेति-उद्भटादयवेवम्। प्रकाशकृता रुद्रटादिप्रदशितवृत्तिपञ्चकस्य वामनराजशेखरभोजादिकृतग्रन्थेषु प्रदर्शितरीतिभिः सामञ्जस्यसाधनाय 'कंघाञ्चिदेता वैदर्भीप्रसुखा रोतयो मता' इत्यभ्यधायि-न स पन्था अत्र सम्यगनुसृतः, रीते: एथक प्रसङ्गे व्यवस्थापितत्वात्। परं विलासविन्यासक्रमोत्यमत्र चमत्
(3) "-मुख यदि माम। प्रकटितनिजगुण ! गुणखनिमदहत्तत्ते नमः प्रम्" इत्यायाया अस्याः पाठान्तरं (ज) पुस्तके।
(4) 'न है त्यंश: (इ) (क) पुस्तक योनास्ति । (5) 'समाहति'रिति (क) पुस्तके कारिकायर्या वृत्त्यशेक्ष पाठः ।