SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । २५२ अनेकस्य यथा विविधवधवधसाधो ! विरम रमानाथ ! नाध्यतां कैतवविज्ञ ! समज्ञां तव विज्ञातुं न विज्ञाऽहम् ॥ ६ एष च द्विविधो भवेत् । माधुव्यजोऽनुकूलत्वात् - २०१ का नाथ ! क्रमेणोदाहरणे— अनङ्गसङ्गरासङ्गे भङ्गिमेव ( ख ) स जङ्गमः | सङ्गीतरङ्गी तन्वङ्गीसङ्गी रासङ्गतो हरिः ॥ ८ उद्दण्डकाम कण्डूलबाहुमण्डलचण्डिमा । श्रीखण्ड पिण्ड हिण्डीर पुण्डरीकयशा हरिः ॥ तथा— चकारात् पदावयवजोऽपि च । ( 1 ) उद्दाम माधवीदामकण्ठ उत्कण्ठया हरिः । राधां नातिदुराराधां ससार रससारवित् ॥ ८ एवमोजस्यपि 'ऊर्द्धाद्धं सर्वमूर्द्धा' मित्यादि (६ष्ठ किरणे ६ष्ठ श्लोकः) । काचिन्मानिनी प्रार्थनां कुर्वन्तं श्रीकृष्णमाह - विविधेति । अथानन्तरं न नायर्ता याच्या क्रियताम् । एष वृत्तानुप्रासः । श्रीखण्ड पिण्ड चन्दनपिण्डः हिण्डौरः फेनः पुण्डरीकः श्वेतकमलम् एषामिव श्वेतं यशोऽस्य । एघ लकारघटितानुप्रासः - लकारस्य बाहुल्येन शिथिल बन्धाच्छिथिल उच्यते । वक्रोक्तरेव प्रथमं निर्देशः । प्राचा भामहेन निर्दिष्टात् 'रूपकादिरलङ्कारस्तथान्यैबहुधोदित' इत्यादि कारिकायन्यात् केचिद्रूपकादितच्चालङ्कारधाराऽनुत्रियते । ध्वनिकारकारिकायां तन्मतोपन्यासो वरीवर्त्ति । व्यपरैरुद्भटादिभि: (सर्वस्वकारोऽपि तन्मतानुयायी ) बहुभिरेष पुनरक्तवदाभासस्य प्रागुते खो व्यधायि । प्रयच्चापरः पन्थाः - व्यलङ्कारशास्त्रविमर्शकानां स एषः वक्रोक्तिपदप्रतिपाद्यवस्तुमहिम्ना विच्छित्तिमावहति वक्रकविव्याघारे व्यलङ्कारसामान्यापरपर्यगये प्राचा सूचितां शक्तिमावहनितरां तत्त्वोन्मेष इत्येव मन्यामहे-यमुद्दिश्य विपश्विदुक्ती 'वक्रोक्तिः काय जोवितम् ' 'भिन्नं दिधा स्वभावोक्तिर्वक्रोक्तिः च ेति वाङ्मयम्,' यमेवोपसूच्य च पूर्वपक्षियो मतध्व सकल्पमुष्जुम्भणमाचार्य्यदण्डिनः 'स्वभावोक्तिश्च जातिश्चेत्याद्या सालङ्कति'रिति स्वभावोक्रलङ्कारक चान्तर्भुक्तौ निर्बन्धान्तः सिद्धान्तस्तस्या व्यादिमतया निवेशश्च । परमर्वाचीनग्रन्थेष्वस्य पदस्य वक्रोक्तिपञ्चाशत्(1) भयमतिरिक्तः पाठः केवले मुद्रित पुस्तक एवोपलभ्यते ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy