________________
२४६
अलङ्कारकोस्तुभः । इत्यादौ शुष्कमाधुर्यम् । अथोजोव्यञ्ज का वर्णा उच्यन्ते
योग आाटतोयाभ्यां चेद्दितीयचतुर्थयोः । उप-धो योर्वाऽपि रेफेण सह चेद्युतिः ॥
शषौ टवर्गश्चानन्त्यो उत्तिदैनन्तथीजसि ॥ १६१ का कक् खटं, रुकखेला, अच्छ', कच्छ: उत्थानं, ककुप्फेन: (ग)। एवं र ग्यासः, उझितं, बद्धः, ककुभास:, अर्कः, शक्रः, दुर्ग्रहः । शषो स्पष्टौ । टवर्गश्चानन्ता इति किम् ? रुट रुड्। उदाहरणम्
जौच सर्वमूडा मुकुटतटलुठदन दीप्तिच्छटाभि
ग्छन यत् पादपीठ प्रकटितपटिमप्रोढिगर्भमहोमिः । गुणालङ्कारयोरविवेको न वाच्यः। वर्गाणामन्तामूह देनैव दङ्गारोत्कर्षान्माधुर्यम्, अनुप्रासस्तु तत्तदनपेक्षोऽपि सिध्यतीत्यनयोभदोपलब्धे ।
योग इति-धाोनाक्षरेण दितीयाक्षरस्य ये गः, एवं हतीयाक्षरेण चतुर्थी क्षरस्य । रेफेण मह वर्णस्योपरि युतियोंगो यथाऽर्क: तथा वर्ण स्याधो योगो यथा प्रातः, उपयंघोदेशे च रेफेण योगो यथा दुर्ग्रहः। अन्त्य इति-अकारादिवरसहिता एव (II) टटादयों व प्रोजोयञ्जकाः, न तु अकारादिरहिता रुट रुडिति वर्ग: । न तथाऽकरसम्मतोऽपि । नेचं सूह्म क्षिति निपुण मेव टीकासमा कस्यचिन्मतत्वेनानादेयतास चनम्। गुणानां मुख्यत्व एव रसनिष्ठत्वं, रौतौनान्तु पावटनाऽङ्ग दारेति भेदः । मूलोदाहृतेऽनप्रास्वतपदकदम्बक घटनादेव विच्छितिरिति रीतित्वेन व्यपदेश एव ज्यायाम्, 'प्राधान्येन यपदेशा भवन्तीति न्यायात् । यत्रोदाहरणे एकरूपशब्दप्रयोगादे चित्राहानिरतो न माधुय्य गुण: । कटमिति कठिनस्य नाम। रुचो दीप्ते: खेला। ककुम्फेन इत्टन शाकपार्थिवादिसमासाश्रयेण कञ्चिदर्थ बोधः। रुचो हासः, ककुभा दिशां भासो दौतयः। भयो होऽन्यतरस्यामिति (८४६२) पूर्वसवर्णादेशः। इयमेव दण्डि वामनादालङ्गारिकसिद्धाऽसमयगुणा गौड़ीया रौतिः। गौड़ीयादिक्षानां देशसिद्धिमूलत्वेऽपौयं प्रथा गौड़ीयकविचक्रममार्गस्य न सदा सम्यक् समञ्जसेति यथा तथाऽस्माभिरितरत्र सूचिता। यदत्राघस्तात् कौस्तुभवता गाबन्धलक्षणस्यौजसः पुनर्दीप्तमध्यम्टदुत्वाभिधेरुद्धतमध्यममधुराख्यैर्वाऽधस्तादुपदर्शितमदैरन्त विभागस्तत् क्वचित प्राचीनमहाकविपदलल्याण समाधानाय कचिज्जयदेवादाचिौनकविगीतकबितानां गौरवरक्षामावमिषकमेवेति च मन्यामहे । __(11) 'कादिसहिता एव' 'ककारादिरहिता एवेति पाठी यथाक्रमं (क) (ग) पुस्तकयोः, अन्यत्र 'अकारसहिता एव' काररहिता एवेति पाठ उपलभ्यते । दितीयपक्षे तु 'अकार'पदं खरोपलक्षणमिति
धम्।