________________
५४ाकरण: ।
२४३ यत्र परस्परविसदृशयोयुगपहर्गने वैषम्य मभीष्ट तत्र समता दोष एव । यत्र न तथा तत्र गुणः । यथा
जोई स्पर्डिगोवईन (ख) शिखरिवरोद्धारसारोडुरोऽहं शङ्गे पढ़ेजनेत्रे ! तव कुचमुकुलालोकने जातकम्मः । उद्दण्डे कालियस्य स्फुटविकटफणामगडले ताण्डवाढयः
सोऽयं (१) राधेऽभिभूतस्तव तरलितया हन्त वेणीभुजङ्गया ॥ २ इत्यादिष्वसमलव गुण:। ग्राम्य कष्टत्वादिहानादपारुष्योररीकृतौ। औरज्वलारूपा या कान्तिः सा माधुर्यान्तरस्थिता(ख) ॥ अन्ये त्वोजसि वर्तन्ते तेन ते न पुनर्दश ॥ १८५ का अन्ये श्लेषसमाधुधदारता ओजस्य वान्तवन्तीत्यर्थः । नन्वेवं चेत् क्लिष्टत्वदोषनिरसनेनैव प्रसादगुणस्यापि माधुर्य एव लब्ध: किं प्रसादगुगास्य पृथङ् निर्देशः ? नैवं, प्रसादस्य स्वतःसिहत्वात् कान्तर्भाव: ? अन्यथाऽनवस्थाप्रसक्तेः । तस समता गुण एव। वैषम्य वणेनमेवाह-ऊोति। ऊोईस्थितान मेघादीनपि स्पईते यो गोवर्द्धनो गिरिश्रेष्ठस्तस्योद्घारे मारोद्धरः श्रेष्ठभारवाहकोऽहम् । शक शङ्का विशिष्टो भवामीत्यर्थः।
ग्राम्यत्वकटत्वादिदोषाभावादपारुष्यस्याकठोरत्वस्याङ्गीकृतौ या कान्ति: सा माधुर्यस्यान्तर्भूता न पृथक् । मैवमिति-यथाऽयं घटोऽयं पट इति एथक् पृथवावहार एव घटपटयोः एथके प्रमाणं तत एव मैकस्मिन्नन्यस्यान्तर्भाव: सम्भवति, तथैवायं प्रसादगुणोऽयं माधुर्यगुण इति एथवद्यवहार एव पार्थक्ये प्रमाणमित्यर्थः-अन्यथा सर्वेषां पदार्थानां सर्वेष्वन्तर्भावप्रसक्तेरनवस्था स्यादिति ज्ञेयम्। नन्वेवं चेत् सप्तानां गुणानामपि माधुयादिस्वन्तर्भावो न सम्भवति तेषामपि पृथक् एथवावहारा वक्तन्त एव इत्यत आह-किक्षेति। उभयमिति-विविधत्व सप्त ? (दश) विधत्वमित्युभयमित्यर्थः । वैधत्वमेवोपपादयन्त उद्योतकतो नागोजीभट्टा इत्यमेषां रखधर्मत्वमपि प्रतिष्ठापयामास:'सामाजिकानां नवरसजन्यास्तिस्रोऽवस्था द्रुतिविस्फारो विकाशवेति। तत्र टुङ्गारशान्तकरणेभ्यो द्रुतिचित्तस्य। वीररौद्रवीभत्सेभ्यो विस्तारस्तस्यां हास्या तभयानकेभ्यो विकाशश्चेति। विकाशच हास्य वदनस्य अद्भुते नयनस्य भयानके द्रुतापसरणरूपो गमनस्य। स च कचिदितारेण युक्तः विभाववैचित्रमात् । प्रसादस्तु सर्वघामाधिक्यकारी
(9) 'सोऽहमिति (क) (ख) (क) (ज) पुस्तकेषु पाठः ।