________________
.२४१
षकिरणा:। तदपि नातिललितम् - यतः खलु गुणालङ्कारादिमहानिर्मितिविशेष. स्येव (G) काव्यत्वाङ्गीकार न गुणालङ्कारादिभ्योऽन्यः कान्यनामा पदार्थोऽस्ति, नापि काव्यादन्ये गुणालङ्काराः, के कस्य शोमायाः कतारो भविष्यन्ति ? किञ्च काव्यशोभायाः कार इत्ये कस्यैव काव्यस्य किं सर्व गुणा शोभाकर्तारः, किं पृथक् ? श्राद्येऽमम ग्रगुणयोः पाञ्चालीगौड्योः काव्यशोभाकर. त्वानुपपत्तिः । यदि वा पृथगेव तदा 'ऊर्जत स्फूर्जहर्जनै' रित्यादौ(१म किरणे ६ श्लोक ) सत्यप्योजोगुण नास्य शोभा। तेन वर्णा एव माधुर्व्या दिव्यनकाः, माधुर्य्यादयो मधुररसाद्युत्कर्षका इति स्थितम् (क) ।
- ते माधुयादयः पुनः (7) ॥ १७८ का अथ कति ते इत्याह (7)---
माधुर्यमपि चोजश्व प्रसादश्चेति ते त्रयः ।
केचिद्दशति ब्रूवत एष्वेवान्तर्मवन्ति ते ॥ १७६ का . ते गुणाः सप्त एव व माधुर्य्यादिष्वव। के ते सप्तेति दर्शयतिकस्यचिन्मते माधुयाद्या गुणाः कायपुरुषस्य शोभाक तारः, अलङ्कारास्तस्योत. . कर्षहेतवः, तन्मतं दूषयितुमुत्थापयति-यदु क्तमिति। एतन्मतं दूषयति-यत इति । गुणालङ्कारविशिष्टस्यैव तन्मते काव्यत्वाङ्गीकारे गुणालङ्कारावपि कायपुरुषान्तभूतावेव, तत् कथं गुणस्य काय शोभाकरवं कथं वाऽलङ्कारस्य कायोत्कर्षकत्वं, स्वस्य स्व शोभाजनक वाद्यभावात् । दोषान्तरमाह- विति। अधैकस्य काव्यपुरुषस्य सव गुणा एव शोभाकारो नान्ये (क), किंवा गुरुबन्ध शोभां प्रति गुणस्य कारणलं, गौड़ौप्रभृतिरीतिजन्यशोभा प्रति रोके कारणत्वमिति एथक् एथक कारण त्वम् - इति पक्षयं क्रमेण दूधयति । प्राय इति। जापि द्वितीयः पंच इत्यादि वंति। पाचाल्यादीनां एथक् शोभानमकत्वाङ्गीकारे पाश्चात्यादौनामपि कुबत्वापत्तिः, यदि तत्र गुणत्ववारणाय 'पाञ्चाल्यादिरीतिभिन्नत्वे सति कायशोभाकरत्वं गुणत्व'मितच्यते तदा 'ऊजतस्फूर्ज'दित्यनौजोरूपगुणेऽयाप्तिः, तब काथशोभाजनकत्वाभावात-माधुर्यप्रसादगुणयोरेव काय शोभाजनकत्वं, न तु ओजोगुणस्येति शेयम्।
पुनः खमतमाह (ख)- ते इति । (6) '-महानिर्मिति: काव्यमिति विशेषस्यैव काव्यत्वाहीकार' पनि (ख) पुस्तकेऽद्यः पाठः ।
(1) 'पथ के ते माधुयादयो गुणा' इत्यसमाप्तश्लोकांशकारिकापर्जितः सतरामसङ्गतः पाठः (ख). (छ) पुस्तकयोः।