SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ षष्ठकिरणः । २३८ उच्यते—यथैव शौर्यादयो गुणास्तथैव कातय्यादयो दोषा अप्यात्मन एव एवमेव माधुर्य्यादयो गुणाः धर्माः, तस्यैवोत्कर्षोपकर्षहेतव उपलभ्यन्ते । श्रुतिकट्ठादयो दोषा अपि रसस्यैवेति ( 3 ) | Kavyadarsa. Chapt 1. Verse 43 वर्षा माधुय्यादिव्यञ्जकाः सुकुमारत्वादिति, अत्र न तु सुकुमारत्व' कोमलत्वं, तस्य शिथिलत्वात । यथा 'शिथिलं, मालतीमाला लोलालिकलिला ( 4 ) यथे' त्याचा दण्डिनः ( क ) | एवच्चेदिति तयोर्दे हरूपयोः शब्दार्थयोरप कर्षकत्वमस्तु यन्मला रमापकर्षकत्वमूला तेषां श्रुतिकानां दोषता । तथा च 'रमापकर्षकत्वं दोषत्व' मिति दोषलचणात्तेषां रखापकर्षकत्वाभावेन माऽस्तु दोषत्वमिति पूर्वपन्तः । ननु सुकुमारत्वं यदि कोमलत्वमुच्यते तदा वर्णनिष्ठकोमलत्वं शिथिलत्वमेव भविष्यति, तत्त कठोरवर्णभिन्न सर्वत्रैव वर्त्तते । एवच्चेत् यत्न कवितायां लकारबाहुल्यमात्रं तत्र माधुर्यं नास्ति, किन्तु भवन्मते माधुर्ययनका बहुतरलकारघटितकोमलवर्णा वर्त्तन्ते इत्यतः सुकुमारत्वं न कोमलत्वमित्याह - न तु सुकुमारत्वमिति । तस्य कोमलत्वस्य शिथिलरूपत्वात् । यथा लोलालिभिः कलिला युक्ता मालतीमालेति दण्डिनोक्त पद्ये माधुर्य्याभावेऽपि कोमलवर्णा वर्तन्ते, एवमत्रापि शृङ्गाररसवर्णनप्रसङ्ग । ܢ सगुणावित्यादिना कायस्वरूपं प्रकटयतां गुणानां विवेचनमाभाषेन निर्दिशत पुन: 'ये रसस्याङ्गिनो धर्मा' 'आत्मन एव हि यथा शौय्यादयः, नाकारस्य, तथा रतस्यैव माधुर्य्यादयो गुणा' इत्यादि चाभिदधतां प्राचीनपचीयमङ्गतित्यागे काऽप्यनिच्छा स्फुटमेव वरीवर्त्तीति नवीनानां मध्ये तेघामनन्यतन्त्रत्वम् । कौसुभकृतो मम्मटमतासारियोऽप्यत्र विषये न द्वैधीभावकातराः यथोक्तमेव तैः 'शरीरं शब्दार्थो ध्वनिरसव आत्मा किल रस' इत्याद्यादिमकारिकायाम् । एवच्च 'रसोत्कर्ष हेतुत्वे सति रसधर्मत्वं, तथात्वे सति रसायभिचारिस्थितित्वम्, व्ययोगव्यवच्छ ेदेन रखोपकारकत्वमिति लक्षण तयं गुणानां द्रयमिति प्रदीपोक्ते न केषामपि तेषामाधुनिकानां विमतिः । वर्णाद्याश्रयत्व पचोऽपि नासम्यङ यतो विशवघटनेनापि गुणत्वं भावि, एवं मति वर्णादीनां व्यञ्जकत्व (3) इत ऊई 'देहस्य काणत्वखञ्जत्वादिदोषेऽपि काणोऽयं देह' इति न कचिदपि वदति अपि तु कामोऽयं देवदन प्रत्याशेष, न तु देवदत्तो देहः, देवदत्तस्य देहोऽयमिति प्रतीतेः तेनोपचारादेव दोषायां अपकर्षकत्व, वस्तुतस्तु शब्दार्थयोरेव । एवमलङ्काराणामप्रापचाराद्रसोत कर्षताऽस्तु तथा सति तेषामपि गुत्व भूयताम् ? नेवम्, तेषां शब्दार्थावन्तंकृत्यं वोपचीयत्वात् कथं रसापेचत्व, येनोपजारेण भवितव्यं -- मिति मुद्रित पुस्तके एवातिरिक्तः पाठः । (4) 'afer'fa (a) (a) gaaât: 413: 1
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy