SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ षष्ठकिरणः । अथ 'गुणा माधुर्य्याद्या' इति (१म किरणे १म कारिकायाम्) कृतोद्देशस्य गुणस्य लक्षणपरीक्षे करिष्यन् प्रथमतो लक्षणमाहरसस्योत्कर्षकः कश्चिद्धर्मोऽसाधारणो गुणः | शौयादिरात्मन दूव वर्णास्ताञ्जका मताः ॥ १७६ का आत्मन इति - यथा शौर्य्यादिकमात्मन एव नाकारस्य, (क) तथा माधुय्यादिकं रसस्यैव,न त्वाकाररूपयोः शब्दार्थयो: ( 1 ) । न ह्ययमाकारः शूरः स्थूलत्वादिति सडेतु:, अस्थूलस्यापि शूरत्वदर्शनात्, यथा महामतङ्गजपञ्चाननयोः । यत्तु वौरसूसुतयोः शिशुयूनोराकारगतमेव शूरत्वं तच्च वयः कतमेव, तेन सव्यभिचारदोषादाकारस्य शौर्य्यादिगुणो न भवति किन्तु तस्य व्यञ्जक अथ गुणरूपपदस्योद्देश लक्षणपरीक्षा इति त्रयं एव व्यवहाराः, तत्र काव्यरूपपुरुष वर्णनप्रसङ्ग 'गुणा माधुर्य्याद्या' इत्यनेन ( म कारिकायाम् ) गुणस्योद्देशः कृतः । खङ्घपतो नाममात्रेण कथनमुद्देशः । उदाहरणं परीक्षा - साऽग्रे वक्ष्यते । अधुना गुणस्य लक्षणं करोतीत्याह - अथेत्यादिना । यथा जीवात्मन उत्कर्षजनक व्यात्मनिष्ठः कच्चिद्धर्मविशेष एव शौय्यं तथा रसस्योत्कर्षजनको रमनिष्ठः कश्चिद्धर्मविशेष एव माधुय्यम् । यथा नानाविधासाधारणगुणक्रिया एवात्मनः शौर्यव्यञ्जका, तथा कठोरवर्णभिन्नाः सुकुमारी एवं रसनिष्ठ माधुर्य्ययञ्जका भवन्तीत्याह - वर्षा इति । हस्य माधुय्यैस्य । नन्वनुमानादेव शौर्य्यमपि देवधर्म एव भवत्वित्याह-नहीति । तत्र हेतुः यतोऽस्थूलस्य सिंहस्य शौर्यं, तथा स्थूलस्य मतङ्गजस्य न सिंहवच्छौर्यम् । वीरं सूते वीरमस्तस्या: (क) अथ गुणदोषालङ्काराणां स्वरूप निर्णये मुख्य नस्तावद्दयी गतिरभ्युपगम्यते । प्राचो दण्डिवामनादयस्तदनुसारिणः केचन नवीनालङ्कारशास्त्रविदश्व संघटना श्रयत्वादि लौकिकन्यायमनुरुन्धाना श्रदृष्टस्वरूपं रसमभावपचे स्थापयन्तो गुणानां प्रायत्वं शब्दार्थगतत्वच्चै दोद्घोषयन्ति । तेषामयमाशयः, गुणादिविवेचने प्रत्यक्षतः शब्दार्थ चमत्कारित्वप्रतीतिरेव मुख्यं लिङ्गं. रख त्य कथञ्चिदनुभवसिद्धत्वेऽपि निसिद्धस्याव्ययस्य । व्यतिक्रमस्यास्य चोत्कर्षापकर्षोपकाराः कथङ्कारं सम्भवेयुः, काव्यकर्त्तृणां काव्यकर ये शब्दार्थ दारेव चमत्कृतिमतो प्रवृत्तिश्चात प्रमाणम् । अर्वाच्चो ध्वनिकारमम्मट विश्वनाथप्रभृतयस्त काव्यख (T) ' आकारी वर्णमयत्वा दिलो काधिक वाक्यांश: पाठ (ज) पुस्तके |
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy