SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २३२ - अलमारकौस्तुभः। पत्र 'गड' इत्यादिनाऽमर्षोंदयः। 'चलं वीक्ष्ये ति तस्य प्रशमः । 'रुषं विदितवानो वेति शतावितर्काभ्यां सन्धिः । 'न्यञ्चदततयेति ब्रीड़ा ; 'विचार्यो ति मतिः। 'मषा मान'मित्यवहिल्या-एभिः शाबल्यम् । एते चत्वारः शवलोत्तराः। . उ श स प्र-प्रियाऽलोके दृष्टिं नमयति तमन्यां प्रति लस दृशं स्निग्धारतप्रचलनयना पश्यति वधूः। पुनः पश्यत्यस्मिन् स्मितपुल कसङ्गोपनपरा हठातेनालिष्टा सपदि गतवाम्या समभवत् ॥ १८५ अत्र 'दृष्टिं नमयतीति बौड़ोदयः । 'स्निग्धा रक्तप्रचलनयने त्योत्सुक्यक्रोध चपलतानां शावल्यम् । मामनादृत्यान्यां पश्यतोति क्रोधः, 'स्मितपुलकेति मद-हर्षयोः सन्धिः। 'सपदि गतवाम्येति क्रोधादिप्रशमः । स उश प्र-यदालोके पूर्व भुजग इति सम्भाना चकिता प्रियाग्रे तामेव स्रजमुरमि मद्यो विदधती । सखीषु स्मेरासु भ्रुकुटितरलारज्ञानयना परिष्वक्ता तेन द्रुतविशदचित्ता समजनि ॥ १८६ पत्र 'सम्भ्रान्तचकिते'ति त्रासचपलताभ्यां सन्धिः । 'प्रियाने ताम वेत्याद्यौतसक्योदयः । 'भृकुटितरलारतानयने ति 'भ्रुकुटि'रित्यसूया, 'तरले ति चपलता, 'भारते ति क्रोध:- भावल्यम् । 'दूतविशदे' ति प्रशमः । क्रोधाभावेन स्निग्धाक्षी। 'ग्रहो अज्ञानाधीनोऽयं मत्क्रोध: औधोन ज्ञात एवेति लनयाधोमुखत्वेन विचार्य 'ग्रहो! स्वप्रतिभारक्षार्थमधुना मया कि कर्तय, किन्तु कृत्रिममानग्रहणमेव ममोपाय' इति विचारं त्वेसर्थः । प्रियकर्तकख कम्मकालोके मति लज्जया दृछि नमयति पश्चाननमुखी दृष्ट्वा ता विहायास्याः प्रतिपक्षासन्यां प्रति लसन्ती हा यस्य तथाभृतं श्रीकृषां सा वधः पश्यति । कथम्भूता ? यादौ श्रोकशादर्शनस्यायं खभावो यत् क्रोधादिमहसप्रतिबन्धकमप्यगणयित्वा ऽवश्य मेवानन्द जनयी लत यानन्देन खिग्धनयना, पश्चान्मामनाहयान्यां पश्यतीति क्रोधेनारक्तनयना चपलनयना च। लोकल्या रक्त पदयाक्रोधस्य बीजमाहमामनाहटेति । सखीभिर्दत्तेयं माला मया यदि वक्षस्थले धार्यते तदा प्रोकृष्ण विच्छेदन तप्तां सर्पवन्मामधिकं ज्वलयिष्यतीति यदा लोके चकिता पूर्वभत्कण्ठितादशायां मर्पबुद्ध्या सम्भमेण
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy