________________
अलङ्कारकौस्तुभः |
प्र उश स
- पश्चादेत्य शनैररिष्टमथनस्तां सस्वजे साहमातत्संस्पर्शरमेन सा स्मितमुखी सद्योऽविचारादभूत् । आलिभ्यः परिशङ्खयाऽरुणमुखी 'धिग् धूर्त्ततां धूर्त्त ! ते 'धिझे'ति त्वरयाऽपसारिततनुर्व्यावृत्त्य तूष्णों स्थिता ॥ १८० अत्र 'स्मितमुखी' त्यमर्ष प्रशमः । 'आलीभिः परिशङ्खये 'ति शङ्कोदयः । 'अरुणमुखी 'ति ' धिग् धूर्तता' मिति 'धिम' ति शाबल्यम् । धैय्र्यम् - अनयोः सन्धिः । एते सन्धुत्तराश्चत्वारः ।
पनरमषग्रताग्लानिभिः 'त्वग्याऽपसारिततनु'रिति चपलता, 'व्यावृत्त्य तूष्णीं स्थिते 'ति
स उ प्र - अक्रूरोऽद्यागत इति मुखम्बानिहृत्कम्पभाजः स्तम्भों जातश्विरमय सखीमान्त्वनैर्बोध आसीत् । 'प्रातः कृष्णोऽप्यहह मथुरा' मित्यपूर्ण जनोक्ते प्रत्यावृत्तैस्त्रिभिरथ पुनः सैव पूर्ण बभूव ॥ १८१
पत्र 'मुखम्लानिहृत्कम्पभाज' इति ग्लानि-शङ्कयोः सन्धिः, तत: 'स्तम्भो जात' इति जड़तोदय: । 'सखीमान्त्वनै 'रिति तत्प्रशम: । 'प्रत्यावृत्तैस्त्रिभिरिति ग्लानि शङ्का - जाय े : शाबल्यम् ।
स प्र उ श—मेघालोके पुलकिततनुर्विद्युदालोकने सा व्याभुग्नभ्भ्रूस्तदुपशमने सुप्रसन्नाननेन्दुः ।
२३०
भूयो विद्युद्दलयकलने लोहिताक्षी मृगाची धारापाते रुदितमलिनीभावमूर्च्छाः प्रपेदे ॥ १८२
तथा मानो गतप्राय एव, किन्तु सखीनामनुरोधेन मानाभास एवं वर्त्तत इति दूतवाक्येन जातो यत् सामन्तस्मात् श्रीकृष्णास्त्रां सखजे । ग्रविचारादिति - अहं मानिनी, मम स्मितमनुचितमिति विचारं विनैवेत्यर्थः । त्वरयाsपसारिता श्रीकृष्ण दियुक्तीकृता तनुया या तथाभूता सतौ व्यावृत्य श्रीकृष्णे पृष्ठ दत्त्वा स्थिता ।
प्रातः कृष्णो मधुरामित्येव न तु यास्यतीत्यपूर्ण जनानामुक्ते सति प्रत्यावृत्तै: पुनरागतस्त्रिभिर्मुखम्बानिहृत्कम्पस्तम्भ भवैः सा पुनः पूर्णा वभूव ॥
मेघस्यालोके श्रीकृष्णज्ञानात् पुलकिततनुस्तत्र विद्युदालोकने सति प्रतिपतरमणीज्ञानेन कोपेन व्याभुग्नभ्वस्तस्या विदुद्यत उपशमने क्रोधाभावात् प्रसन्नमुखेन्दुः । धारापति सति 'नायं कृष्णः, किन्तु मेघः' इति ज्ञानादुदितम् ।
मेधश्लोकस्य भावकावानुसारिणि शक्योऽरविन्द सुरभिः कण्वाही मालिनोतरङ्गाणा' मित्यादि शाकुन्तलपदो शक्यताऽनुमापककारण कार्य्यपरम्पराभूतभावव्यञ्जनप्रपचे । ए