________________
२२
पञ्चमकिरणः।
२२ निद्रा-राधा निधुवनश्वान्ता निद्राति श्यामवक्षसि ।
मदनेनेव नि:स्यता चपला जलदोपरि ॥ १७० विमर्श:--श्रितः किमन्यां किं वाऽस्य सङ्केतस्थल विस्मृतिः ।
किं वाऽहमिव विक्लान्तः प्रेग्नेति विममर्श सा ॥ १७१ सुप्तम्-'पादि पिबदि चास्म'मित्यादि ( ५म किरणे २० श्लोक )
निद्रामुप्तयोरयं भेदः। कोपोऽवहित्था च यथा
उत्तिष्ठ मुच्यतां कृष्ण ! चरगा ग्रहनिग्रहः।
नैवास्मि कुपिता नापि भवान्मव्यपराध्यति ॥ १७२ उग्रता-धिक् प्रेम भवतः कृष्ण ! वक्षस: सहजः मग्वा । .. यत्पादालतकैस्तस्याः कौस्तुभोऽप्यधरीकृतः ॥ १७३ उन्माद:-इतस्ततस्त्वां पश्यामि पाणिभ्यां न तु लभ्य में ।
किमिन्द्र जालं जानासि गधे । किं वा मम भमः ॥ १७४ अयन्तु बहुधा भवति । तथा चभावान्तरसमावेशाटुक्तिवैचित्रातोऽपि च । उत्तरगतयाङ्गित्वादुन्मादो बहुधा मतः ॥ तत्र प्रलाप आलापः मलायो विप्रलापकः । . अनुलाप: मुालापः परिलापो विलापकः । अपलापः प्रतौलापो वैचित्रा दशधा गिराम् । ) ॥१०५का ऊयान्युदाहन मानि व्याधिः --भ्रमो दाहस्तथोन्मादो वईन्ते यदनुक्षणम् ।
प्राधिरेवावियुक्तोऽपि व्याधिरस्था: माटोऽभवत् (V) ॥ १०५ सुप्तो पाययति चेति पिबति चेति सप्नायितं वर्तते, निद्रायां तन्नास्तीति भेदो शेयः।
हे केएम-'मत्प्रतिपक्षगोषीविषयकं भवत: प्रेम धिक् यत् यस्माद्धेतुभूतात् सर्वश्रेष्ठः कौस्तुभोऽपि नीचौक तः। कथम्भत: । वक्षःस्थलस्य सहजः स्वभावमिहः सख्य सदा तब तत्वात् । .. यस्मादनुक्षणं भ्रमायो वईन्त तदस्या अवियुक्तो विच्छेदरहिनोऽप्याधिर्मन:पौडेव देहसम्बन्धियाधिः सन् स्फुटो बहिर्यतोऽभवत, मेघेण वि-उपसर्गेणायतोऽप्याधिर्याधिरभवदिति विरोधालङ्कारो ज्ञेयः ।