________________
२१८
अलङ्कारकौस्तुभः ।
अथ व्यभिचारिण:
निर्वेदग्लानिशङ्काश्च मदासूयाश्रमा अथ । आलस्यदैन्यचिन्ताश्च मोह: स्मृतिधृतो अपि ॥ वौड़ा चपलता हर्ष आवेगजड़ते तथा । विषादौत्सुक्यगर्वाश्च निद्राऽपस्मार एव च ॥ विमर्षसुप्तामर्षाश्चाप्यवहित्थोग्रतेत्यपि । उन्मादव्याधिमतयो वितर्कमरणे पुनः । वासश्चेति वयस्त्रिंशदुच्यन्तं व्यभिचारिणः (१) ॥९६५का
-
श्रथैषां लक्षणम्—
खजुगुप्सा तु निर्वदो, ग्लानिर्विकृतिराकृतेः । अनिष्टाशङ्कनं शङ्का, मदो मध्वादिमत्तता || दोषदृष्टिरस्या स्याद्यायामक्कान्तता श्रमः । शक्तौ च कर्मवैमुख्यमालस्यं, दैन्यमात्मनि ॥
मधुबन्धा मत्तता मदः - आदिशब्देन यौवनादिरपि । विचित्तता चित्तवृत्तिशून्यता मोहः । त्वरया महत्त्व राजन्यमत्तताऽवंग इत्यर्थः । उदाहरणे व्यक्तीभविष्यति । तत्त्वज्ञानो
(S) एवमपि कारिकाप्रकारो भरतोयें ! अन्ये तु जम्मासहिता नवैते इति कथयन्ति । तब जृम्भाया अन्यत्रान्तर्भुक्तिरत्र दर्शिता । न च वस्तुतः सात्त्विकानामेव बहिर्विकारमयत्वमपि तु सर्वेषामनुभावानाम् - तथापि, सात्विकानां सर्व जनसुबोध्यत्वमिति तेषां पृथक्त्वेन निर्द्धारणम् । एवमपि समाधानप्रकारो भरतोये । 'किमन्य भावाः सत्वेननाभिनीयन्त ये सात्विका उच्यन्त' इति पूर्वपक्ष रूपेण, उत्तरपक्षरूपेण । हू रसाम्टतमिन्धौ रूपगोस्वामिपादा: - 'अनुभावास्तु चित्तस्य भावानामनुबोधकाः । ते बहिर्धिक्रियाप्राया' इति । प्राधुनिका मनस्तत्व विदोऽप्येवं मन्यन्ते । (Cf Spencer's Principles of Psychology :—‘Every feeling has for its primary concomitant a diffused nervous discharge which excites the muscles at large, including those that move the vocal organs in a degree proportional to the strength of the feeling). वस्तुतस्तु निखिलमेव रचतत्व निष्कर्ष यमालङ्कारिकग्रन्थे षू पलभ्यमानमाधुनिकानामेतदिषयक प्रामाणि पाशैली मधिरोहति । धू मायित-ज्वलित-दीप्प्रोद्दीप्तादिष्टथक् लक्ष्य तयै घां
कसत्ताकचा