________________
२१४
अलङ्कारकौस्तुभः । प्रथासां सखीभेदाः । तत्र सखोलक्षणम्निरुपाधिौतिपरा सदृशो सुखदुःखयोः । वयस्यभावादन्योन्यं हृदयज्ञा सखौ भवेत् ॥ १५७ का यथा-पतत्यने सान' मित्यादि ( ३य किरणे ३२ श्लोके ) ।
छायेव याऽनुसरति सैव प्रियसवी स्मृता । १५७ (क) का यथा-कचिटग्रे क्वचित् पश्चात् क्वचित् पार्श्वपदान्तयोः ।
___ मर्यानुरोधात् छायेव सा राधामनुवर्तते ॥ १४२
सुरसे नर्मणि रता सैव नमसखी भवेत् ॥ १५८ का यथा- वृथाऽकथा यावकमाडि पङ्कजे स्व एव रागोऽस्य दृशां रसायनः (R)। किन्वेक एवास्ति गुणोऽस्य राधिके ! य: के गवस्यापि च केशरञ्जनः ॥ १४३ (45) न सङ्कोचं यया याति कान्त न शयितोत्थिता।
आत्मनो मूर्तिरन्येव प्रियनर्मसखौ तु सा ॥ १५६ यथा-प्रन्योन्यग्रथिताङ्गुली किमलयो विन्यस्य सख्सयो
र्बाह गात्रविमोटनं विदधतौ कृत्वा स्तनाग्रे स्तनो। यत् कृष्णस्य जये समर्जितवती पाव्यायुधे सङ्गर तत् सौभाग्यधनं न्यधादिधुमुखी खागात्तदष्विव ॥ १४९ यथा जनस्याग्रे मूर्यश्चेत्तदा छाया पृष्ठदेशे तिष्ठति सूर्य: पृष्ठदेशे वर्तते चेत्तदा छाया सम्मुखे तिष्ठति कदापि न त्य गति तथेत्यर्थः। हे राधे ! त्वडिकमले यावक वृथाऽतथा: यतोऽस्याङ्क: खत:सिद्धो रागः। किन्तस्य यावकस्य समयविशेष गुण:श्रीवास्यापि केशं रञ्जयिष्यति। - कान्तेन सह सप्ता पश्चादुत्थिता कान्तस्याये निर्वस्वमङ्ग इश्वत्या यया करणभूतया यूथेश्वरीसख्या सोचं न प्राप्नोति सा प्रियनमसख्य त्मनो द्वितीया मूर्तिः।
राविसम्बन्धिविलामोत्थश्रमण जातस्यालम्यस्य दूरीकरणार्थं सख्या: स्कन्धदेशे बाहु विन्यस्य कन्दर्पयुड्डे श्रीकृष्ण पराजये यत् सौभाग्यमणितं तदेव सौभाग्य धनं खागात सकाशात् सख्या अङ्गेधु न्यधादिव ।
(R.) केशरञ्जन इति -अनाहार्यशाभासम्पन्निदानभूतस्य यावकस्य न पुनरक्तदोषत्वं शहाम्, अपि तु 'देहि पदपल्लवमुदार मिति नयेन श्रीकृष्ण शिरोधार्यतयाऽत्यत्कष्टके शराग45) इतः प्राक् कारिकाऽग्रभागे' 'कानन शायलेनापि यत्समक्ष भयं न हि' । त्यधिकोऽशः कुचिखते ।
-
-