________________
२१२
अलङ्कारकौस्तुभः । दिङ्मात्रमुदाहियत ।
पन्यैः संप्रतिपादितां प्रियकथामन्यत्र दत्तेक्षगा . स्निग्धाऽकर्ण यति प्ररूढ़ पुलकान्यङ्गानि गोपायति । पश्यन्ती पटचित्रितं प्रियवपुर्दष्टा जनलज्जत निर्बीजः कुत आविरति सट्टयः कणानुरागाङ्गरः ॥ १९८ प्रत्र भाव एव हावह लाभ्यां शवलोभुतिन मह संमृष्ट इत्ययं मेङ्गितोऽलङ्कारसङ्करः । एवमन्येऽप्य नुसतं व्या: ;
अथ मध्ये नितानिअकाण्डे नीविस्मिन मोक्ष यमनक्रियाः । अलकोल्लामनमिषानामूलप्रदर्शनम् ॥ सखीभिः सह संवादो निर्हेतुमधुराचरः । परस्परं परौहासो मन्दमन्दः प्रियान्तिके (१) ॥ १५५का यथा- उल्लास्य नौवी पुनराबबन्ध निमाय गो पुनरागुम्के ।
शनैरकाण्डे ललितं जम्भे कयाऽपि पुरतो निरीक्ष्य ॥ १३: अत्रापि हावोऽलङ्कारः शोभया शबलोमूर्याङ्गतेन संसृष्टः । प्रगल्भेडिनानि यथा - 'बति लोलाकमलं परिरभते प्रियसखौमपि च। मुकुरे निजमुखकमलं निरीक्ष्य तिलकं करोति कृषााग्रे॥१५७का
अन्यैः कथ्यमानां (43) श्री कृष्ण कथामन्यत्र दत्तेक्षणा साऽकर्ण यति पटणोति। अस्या श्रीकृष्णानुरागारो वीजं विनैव कुतः सकाशादा विरेति याविबभूव ।
अकाहेऽनवसरे मोचनवधनादः कारणं विनैवेत्यर्थः कयाऽपि बजकुमा- उल्लास्ये मध्यदेशात् किश्चिदुत्याप्य नीवी पुनराववन्ध। . __(Q.) एघां यामध्यनुभावमध्ये ऽन्यत्न परिगणनमित्य तमेव प्राक् । एतान्यन्यानि च साधारगानौङ्गितानि सकलनायिकानामनुरागलक्षणे चिराय सविधे स्थान मित्यादिना दर्पणकता सूचितानि। परं तत्र भेदमूनश्चेत्यं कारिकान्ते दर्शितम् 'एतेष्वधिकलव्जानि लक्षणानि नवस्त्रिया: । मध्यत्रीड़ानि मध्याया' इत्यादिना। शकुन्तल-मालतीमाधवादिदृश्य(43) कथिता मिति (क) (ख(इ) पुस्तकेषु पाठः ।
-
-