________________
- पञ्चमकिरणः ।
२०१ हेलैव शोभा लावण्यरूपवेशादिभियंता (M) ॥ १२७ का
वेशो नवः प्रतिनवञ्च(M)वयो, नवीनं लावण्य कं, मधुरिमाऽपि नवीन एव ।। कृष्णानुरागसरसीमततावगार्ह
तस्या बभवरसिधौतनिराविलानि ॥ १०२ शोमैव मन्मथोन्माथात् कान्तिमहोपितद्युतिः ॥ १२८ का यथा-को वेट रे सखि ! लगियति दृष्ट एव
को वेट जीवमपनथति लम्ब एव । प्रेगोलिभिः परिमलै: सहसाऽन्वयाऽमो
श्यामो रसः (M) परिचितो वद कोऽपराधः ॥ १०३ कान्तिरेवातिविस्तीर्णा दौप्तिरित्यच्यते बुधैः ॥ १२६ । यथा-धौतायुभिः प्रसव एव कटाक्षभूमि
रुच्छास एव कुचरत्नखनि: प्रतप्ता । . बालं वयम्तदनुरागभरक्षमत्व.
मध्याप्य केन गुणिनैवम कारि राधे ! ॥ १०४ नवीनो वंशः, प्रतिक्षणं नवं वय: (38) तस्या राधायाः श्रीक्रमणविषयकानुरागरूपसरस्यां सततावगाहे सति वंशवयोलावण्यानि अतिधौतान्युजलान्येवं निराविलान्यल्पत्वादिदोषरहितानि बभूव रित्यार्थः ।
मन्मथस्या कादुद्दीपिता दुवतिर्यस्याः सा शोभैव कान्तिरयते। 'श्रीलालयाऽसनिषेधमनादृत्य कथं दृष्टः ? यदि यस्तदा तत्फलमपि भुक्षय कवी सखी प्रबाहको वेदेति। प्रेझोलिभिः सर्वत्र प्रसरगिस्तस्य परिमले: ज्यामखरूपो रसो मया दर:
पौर्णमास्याह-हे राधे। नत प्रौवयसोऽपि दुःसहमनुरागभर क्षमावं केनापि गुमिना तव नवीनं वयोऽध्याप्यैवमझारि ? किं कृतमित्यपेक्षायामाच-येन कटाक्षरूपा भूमि: प्रसव एव प्रसतिकाल एवाभि?ताऽकारि तथाच कटाक्ष स्यारम्म एवाश्रुनले: सर्व मावितमिति भावः। एवं कुचरूपरत्नखनिरहूम एव कामप्रतप्ताऽकारि ।
(M) क्रमपारम्पयेण स्फटतामेतघां नायिकाऽलङ्काराणां मनस्तत्वमरणिमनुसत्य निर्देशो भरतोये, तदाश्रितेवितरेवालङ्कारिकनिबन्धषु च। सकमारे ललितात्मके च प्रयोगेऽभिनय जीवातुभूत एवैषां विलासश्चमत्कारकोटिमावति, ललितोदारशिल्पकल्ये भास्कयं केघाञ्चनैघां समुद्भेदोऽपि निरधारि। एषां निदानं शरीरविकारजम्-'देशात्मक
(38) रबं (ग) पुस्तक। 'एतानि तस्या' इत्यादि (क) पुस्तके, 'एतेषां तस्खा' त्याद्यन्येषु ।
२६