________________
यथा---
पञ्चमकिरणः ।
ताम्बूलमाल्यवसनाभर खानुलेपाः सम्पादितास्तव कृते स्वयमेतया ये । तं ह्येव तान्वयि विलम्बिनि तत्क्षणेन
• सन्तापयन्ति वितुदन्ति विमोहयन्ति ॥ ८५
काय्यान्तरेण प्रावासं गते सति मनोऽधिपे ।
यथा
तन्मनस्यैव या तिष्ठेत् सा स्यात् प्रोषितभर्तृका ( * ) ॥ १२१ का
न वागी न स्पन्दो न च नयनपतेजलहरो न वीणादेर्गानश्रुतिरपि न चालीजनकथा । कुरून् याते कृष्णे पुरि पुरि महिष्यः समभवन् पटे चित्रोत्कीर्णा इव विरहवैधुय्यतनवः ॥ ८६ निरन्तर' प्रेमवशात् पार्श्ववत्तव यत्प्रियः :
वाग्वशः प्राय आभाति सा स्यात् स्वाधीनभर्तृका ॥ (*) १२२क.
पाण्डवदर्शनार्थं कृष्ण कुपदेशान् गते सति महिषीणां नयनकमलस्य लहरौ कटाक्षादिकं नास्तौति । एवं वीणादर्गानपवणमपि नास्ति, किन्तु ता महिष्यः पटे चित्रपुत्तलीत्रष्णड़ाः समभवन् । कथम्भूता: ? विरहस्य वैधुय्यैग प्रातिकूल्येन कृशाः ।
१७
नित्यलीला प्रकटन मिषेण वा कृत इति बोध्यम् । विरइन्वालया स्थातुमसमर्था इत्यादिया भवहमनक्कतविलम्व एव न सहनीयो मया यथा विप्रलब्धाष्टान्तेऽवालाको हते 'याइतः परमपि जीवेनी वितनाथो भवेत्तस्याः' इति पद्याई । तदानीन्तनवणे, अपि तु रहितकल्पैवेति, पश्चात्तापवत्वमेव मुख्य मिति दिक् ।
ら
रहिता- न तु रहितैव
लिङ्गं न कोपापसरब
(K) यतार्वाचीने वैष्णवनये अप्राकृतरतिमवलम्वग्र यो रसविकाशप्रकारः स व्यादिमाकरे भरताये इतोऽन्यथा कल्पितात् कारण निवातोऽपि तदर्शितमार्गानुयायीति न तत्त्वतो वैलक्षण्यम् । तथा च मुनिदर्शिताष्टनायिकासंज्ञाप्रसङ्गावतर विकायामवचीन"वैवनय संवादमावन्निव कारिकाप्रकार : - ' यदप्यस्ति नृपाणान्तु कामतन्त्रमनेकधा ।
प्रच्छन्ने कामिनं वक्तं त रतिकर भवेत् ॥ यामाभिनिवेशित्वं यतच्चैव निवार्यते । दुर्लभत्वं च यत्रास्याः सा कामस्य रतिः परा ॥ ' ( इति निर्णयसागर मुद्रिते २२शाध्याये ) । एवमपि तत्राष्टनायिकालचयं दशरूपक दर्पणादिलतामिव न कदापि याच्छिक: वैवाहिकलचणसंश्लिष्ट'पति' शब्दप्रयोगः परिलक्ष्यते, अपि तु सर्वत्रैव 'मनोऽधिप' - 'प्रिया' दिपदानां