________________
अलङ्कारकोखभः। पारामे रमते ममेव सततं महर्म संवीक्षते स्वप्रेऽपि प्रतिकूलता न गतवान् कृष्णः ससृष्णो मयि ॥ ५२ एवमेकत्र रतोऽप्यलौकिकनायकत्वादक्षिणोऽपि । तद्यथा
श्यामाझे चरणौ कलोरुफलके शीर्ष सुरेखाङ्गुलो केयांचामरचालिकाभुजतटे दृष्टि प्रियोक्तौ श्रुतिम् । ताम्बूलार्पणिकाकरे करपुटौं कस्तू रिकोरसुपर
चन्द्रावक्षसि पृष्ठमयदहो निद्राति नीलं महः ॥ ५३ एवं दक्षिणोऽपि लीलावशात् कदाचिदृष्टोऽपि भवति । तद्यथा
चन्द्रावलौति कपटेन निगद्य राधां जातापराध इव सङ्कचितः सखीभिः । सन्तर्जितोऽपि स तया श्रवणोत्पलेन
सन्ताड़ितोऽपि विजहास न सम्बिमाय ॥ ५४ सममेवाराम उपवने रमते।।
महारासान्ते खयमेव बहुक्षण नर्तित्वा विश्राम कुर्वतः श्रीक्लष्णस्य वर्णनमिद 'स्यामा' इति पद्यम्। कला चन्द्रावल्याः सखी तस्या जरुप्रदेशे शीर्षम, एवं सुरेखा काचिह्नोपी तस्या अङ्ग,लौ केशान् समर्पयत् सन्नौलं महः श्रीकृष्णो निद्रातोत्यन्वयः । प्रिया श्रीराधिका, तस्या उत्तौ क्षणमन खपिहोति वाचि श्रुतिम्। कस्तूरिका ओराधिकाया: सखी तनिदेशवशा, अतएव तस्या वक्षःस्थले श्रीकृष्णा स्योरः वक्षःस्थलम् । अन्न दक्षिबपा वामपार्श्व वा सप्तस्य श्रीकृष्णस्य पृष्ठदेशलग्ना चन्द्रावली, त्वन्मुखे वक्षःस्थललमा कतरिका, शौर्घलमः कलाया ऊरदेश एव-एव प्रकारेख शयनक्रमो
ज्ञेयः।
राधासहिश्य 'हे प्रिये चन्द्रावती ति कपटेन निगा जहासव, नत्वपराधेन कदापि भीतो बभूवेत्यर्थः। नृपाः। सेनापतिरमात्याच धीरोदात्ता: प्रकीर्तिताः। ब्राझा वणिजश्चैव प्रोक्ता धीर. प्रशान्तका:॥' . इति कथञ्चित् विभिन्न प्रयालीविलसितक्रमः कोऽपि विभागो दर्शितः। दशरूपके धीरोदात्तादिभेदैरनुकूलादिचतुभिविभेदैङ्कित: घोड़शधा भागो लक्षित: । साहित्यदर्पणरसमजादिषु सर्वेषामेघासत्तमादिप्रविभेदेनारचत्वारिंशन्नायका रक्तम्, परं मौलमणौ वैशावालङ्कारिकवयंचते घमवसिायकानामिति खमत प्रतिष्ठापितम, दर . चतुश्चत्वारिंशदधिकं शतमेकमिति भेदः। 'पतियोपपति वेति प्रभेदाविह विश्रुतौ।'