SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । मूर्च्छा मृतिरिति कथिता दशा दशेमास्तु पूर्व्वरागस्य | स च ललनायाः पूर्व्वं पश्चात्रेतुः समाख्येयः (ऌ) ॥” अथ नैल: कौसुम्भो मानिष्ठश्चाथ हारिद्रः । रागश्चतुर्व्विधोऽतश्चतुर्व्विध्येन हि प्रकृतेः ॥ ७८ का अतः पूर्व्वरागात् पाकत इत्यर्थः । नैलो नौल्या रक्तः । नैलः स एष कथितो न कदाचिह्नसति शोभतेऽत्यर्थम् । कोसुम्भः स हि विदितः स्थित्वाऽपैति प्रशोभते पूर्व्वम् ॥ मामिष्ठः स हि यः किल नापेत्येवातिशोभतेऽजस्रम् | हारिद्रः स तु बोध्यो यात्यपि न च शोभते यस्तु (ए) || का स्वप्रविच्छेदो निद्राक्षयः । केषाञ्चिन्मते पूर्व्वरागस्येमा दश दशाः कथिताः । स च पूराग यादो नायिकायाः पञ्चान्नेतुन्नथकस्य कथितः । इदानीं पूर्व्वरागवनप्रसङ्गे पूर्वोको यः पूर्वरागपाकाञ्जातो रागस्तस्य भेदचतुष्टयमाह - प्रथेति । प्रकृतेर्नायिकानायकयोः स्वभावस्य चातुर्व्विध्येन । नीलद्रयस्य घर्षणेन जातो वर्णको नीली उच्यते। यथा नौलोवस्त्रस्य सहस्र चालनेन पि नीलिमा न इसति, प्रत्युत शोभते च तथा नैलरामोऽपि । यथा कौम्भवस्त्रस्य कौसुम्भरागः पूवं शोभते पचाइकाले तु स्वत एव सति, १६६ (ल्) 'ग्रादौ वाच्यः स्त्रियो रागः पुंसः पश्चात्तदिङ्गितैः । इति लौकिकपचे शोभना रौतिरिहाप्यालङ्कारिकसम्मता, तस्या स्वात्राश्रयः कृतः । सकलनायकचूडामणी श्रीकणे च तस्यैवं निर्देशो दार्शनिकमतविरोधं कमिद वनपि सोत्थ:- तथा चोज्वलनीलमणौ दार्शनिक शिरोमणि श्रीरूप गोस्वामिकृतौ -- ' ग्रपि माधवरागस्य प्राथम्ये सम्भवत्यपि । आदौ रागे म्टगाचीणां प्रोक्ता स्यावारुताऽधिका!' इवानेव काव्य दर्शनयोर्भेदविलासः । (ए) लोकरीत्याऽनुमितवर्ण स्थितिखाङ्कदिक सुपमानमाश्रित्येयं मंदकल्पना । एवमपि दशरूपकदर्पणादिनिबन्धेषु । 'न चातिशोभते यन्नापैति प्रेम मनोगतम् । तत्रोलीरागमाख्यन्ति यथा श्रीरामसीतयो: । इति दर्पण नोलीरामलचणं तदुदाहरणच "कुसुम्भरागः स ज्ञेवो यश्चित्ते सति हुतम् । अन्यरागच्छविमौ शोभते च यथोचितम् । सदाधारविशेषेषु कौसुम्भोऽपि स्थिरो भवेत् । इति कृष्णप्रयथिषु हानिरस्य न युज्यते ॥" हाय्योऽप्यनापंचो वः कान्त्या बहुते सदा । भवेन्माजिष्ठरागोऽसी राधामाधवयोर्यथा ॥' प्राकृत जनेश्वत्य विग्ला स्थितिरिति हताशा का सम्वदिति ज्ञेयम्। हारिद्ररागस्य 'मा' इति संज्ञा, परं तव किमपि निमित वर्त्तन---म किन हजामत एवं प्रपञ्चः कृतः, नीलादिन एवं बालां नश्यम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy