________________
पञ्चकिरणा:।
अथ चिन्तनम्
आसंगो सिबिषगो मम्मप्फंसी महं क्खु अणराओ। पिअपरिप्रणो ण चउरो जीपण तुह णस्थि जीणोबाओ (ऋ) ॥ ३८ स्मृतिः-'इन्दीवरा'दितत्रादि ( ३३ श्लोकः )। गुणकीर्तनम्धाम श्याममयातयाममधुरन्तलोचनानन्दनं कस्तूरीधनसारकुङ्गुमरसामीदी स गात्रानिलः । आलापः स सुधाम्बुधेरपि तिरस्कारी बभूवाधुना सम्मोहाय विनोदनाय मनसः क्षोभाय लोभाय च ॥ ३८ अधोगः
नो विद्मः किमु गौरवं गुरुकुले, कोलोन्यरक्षाविधी न श्रद्धा किमु, दुर्जनोक्तिगरलज्वालासु किं नो भयम् । उद्देगादनवस्थितं मम मनः कस्यापि मेघविपो
यूनः श्रोत्रगतैः घुणेरिव गुणैरन्तः कृतं जर्जरम् ॥ ४० ग्रासङ्गः स्वप्नंगतो मम्मस्य गो महान् खल्वनुराग: ! प्रियपरिजनो न चतुरो जीवन ! तव नास्ति जीवनोपायः॥ खाग्निकवस्तुनः शीघ्र विस्मरणं भवत्यत आह-सम्मस्पर्शी विसर्त न शक्ताऽस्मोत्यर्थः। कुलाङ्गनायास्तत्राभिलाष एवानुचितस्तत्राह-महाननु
गः। परिजनस्य चातुर्यञ्चेत्तदा तेन सह सङ्गसन्भावनया जीवनं रक्षितु समाऽस्मीत्यपि नास्तीत्याह-प्रियपरिजन इत्यादि । __ तहाम कान्तिविशेषः। ननु मधुरवल्वपि पुनः पुनराखादनेन गतरसम्भवति, तसाहअयातयाममधुरं 'यातयामो गतरस' इत्यमरः। घनसारश्चन्दनः-एतेषां रसानमामोद दूध य ग्रामोदत्तदिशियः। अधुना तत्तत् सर्च मेव मनसः सम्मोहायर्थमेव बभूव ।
'नो विद्म' इत्यादी शिरचालने नम्, गुरुकुलस्य गौरवं किं न विद्मः अपि तु जानीम
(ऋ) 'ज्वलतु रात्रौरानावखण्ड कल: शशी'त्यादि मालत्यां स्थितात् भावात्, 'दुल्लहनणागुराओ लब्जा गराई परवसो अप्पा। पिअसहि विधभं प्रेम्म मरणं सरणं णबरि एक इत्यादितो वा रत्नावल्या नायिकाग्वेदोक्तिविजम्मणे नेवानाप्यन्तरार्तिश्चिन्ताप्रतानमयजीविता मुतरामुल्लसतौति तत्वम्। 'पाशाबन्धः कुसुमसह प्रायशो ह्यङ्गनानां मदा:पाति प्राय हृदयं विप्रयोगे रणवि' इति तु स्वाभाविकातुलाप्रणयस्थले, यदा तु उत्कटा मनोरुजा, माचमनिर्भरच मनस्तदेव एवम्यायमभिधान, नच कायोत्केघ नितरां जनयति।