________________
.. पचमकिरणः ।
१५१ 'रसः मारनामाऽयं श्यामलः कृष्ण देवतः ।' Rasasudhakara (1) एवच सर्वेषामेव रसानां वर्षा देवताच बोहव्याः । सदरसात्मक त्वं चौकष्णस्य यथाशारी राधिकायां, सखिषु सकरुण: खेड़दग्धेश्वधाई, बीभत्सी तस्य गर्भ, व्रजकुम्लतनयाचेलचौय्ये प्रहासी। वीरौ दैत्येषु, रौद्री कुपितवति तरासाहि, हैयङ्गवीनस्तेये भीमान, विचित्री निजमहसि, शमी दामवन्धे, स जीयात (च) ॥ ११ - पय मार:
धृते पाणिहन्हे झटिति झणितं रखवलयै
हते नौवीग्रन्यौ मुखरितममन्दं रसनया। शारीति-दङ्गारी दङ्गाररमविशिरः, अघाइबिधदग्धेषु सखिषु करबरसविशिरः, तलाधासुरस्य गर्ने प्रविष्टः कम्णो बीभत्सरमविशिष्टः, तुरामाहीन्द्र पितवति सति रौद्ररसविशिरः, निनतेजसि विस्मयरमवान,-तथाच दर्पणे यदा खकान्तिम्पश्यति तदा तस्य महान विस्मयो जायत इति भावः, शमी शान्तरमविशिरः।
पति -- श्री कक्षा स्रा स्पर्शान्जातो य यानन्दस्तम्म त् प्रतिहतधियो विगतबोधाया मारभूता धोरणो। एवमपि रसाम्टतसिन्धादौ सर्वरसात्मकत्वेऽपि ओलयास्य तसिन मधुररसस्य व विघयत्वमधिक सचितम्। सर्जरस कदम्ब नि-तस्य नानारमात्मकत्वं तहत. नियतावलम्बनविभाववत्तापनीय वर्तते । एवमाहू रंसतरङ्गिण्या श्रीमनारायसमहा:'शान्त ब्राह्मण एव स्यात् प्रौते दासः प्रकीर्तितः। प्रेयमि स्यः सखायो हिशोदा वत्सले स्मता । मधुरे राधिका ज्ञेया हास्ये स्यान्मधुमङ्गलः । सखीयू थोऽङ्गते यो वौरे चानूर-गोई वृधाः । करणे वत्सवृक्षादिवंटिलाद्यास्तु रौद्रके। गोवह नोऽभिमन्यच्च भयानक उदाहती। तपम्विन्यादयो ह्या बीभत्से परिकीर्तिताः । ब्रजम्या नियता ज्ञेया आलम्बनविभावका रमानां वर्णदेवतानि शो भरतोयादिय द्रश्यः। दङ्गारे तु नीलमणिः स्यामवर्णो देवीहनुभवसाक्षिकं तत्वम्।
(च) अत्र नव रसा लक्षिताः-एवमपि रद्रभट्टीयम्दङ्गारतिलकस्यावतरणिकायाम 'पदङ्गारो गिरिजानने मकरुणो रत्या प्रवीरः स्मरे बौभत्सोऽस्थिभिरुपणी च भयवर्मती इतस्तङ्गया। रौद्रा दक्षविमईने च हसनमः प्रशान्तश्विरादित्य सबरसात्मकः पशुपति. भूयात् स वो भूतये ' बादश रसा लक्षिताः प्रागुवाहते 'मल्लानामशनि'रिबादियो। ग्रन्थावत्कतानन्दवृन्दावनचम्पकाचे 'टङ्गारी ति शोके उहियाना बहुना वाताइसन्धया, सबैषान्तु श्रीमद्भागवतपुराण एव कथा लब्धथा।