________________
अलकारकौस्तुभः ।
प्रथ वात्सल्यम्पारामानुकरोपसर्पण परो जातस्मितं सञ्चरब्रह्मारोहमनाप्नुवन, रुदिषाविम्लानचन्द्राननः । अभ्यासार्थमुपेक्षितोऽपसरणप्रकान्तया सत्वर कण्ठेवता यशोदया न न न नेताश्वासि बालो हरिः ॥ १० . पत्र ममकारः स्थायी। एष एकनिष्ठः । पालम्बनं श्रीकृष्णः, उद्दीपनसदगतचमणादि। अनुभाव. कण्ठेवतमालिङ्गनादिः। व्यभिचारी हर्षादिः । एष परोक्षो व्रजेखरौनिष्ठः, प्रताक्षः सामाजिकनिष्ठः। उभयधैवाऽयमप्राकृतः। अथ प्रेमरस:प्रेयांस्तेऽहं त्वमपि च मम प्रेयसीति प्रवादस्त्व में प्राणा प्रहमपि तवास्मीति हन्त प्रलापः । त्वं मे ते स्यामहमिति च यत्तच्च नो साधु राधे ! व्याहार नौ न हि समुचितो युष्मदस्मत्प्रयोगः ॥ ११ पत्र चित्तद्रवः स्थायी। स चोभयनिष्ठः । पालम्बनमन्योन्यम् । उद्दीपनमन्योन्यगुणपरिमलः । अनुभावो विशिथ निर्वचनाभावः । व्यभिचारी मतगौत्सुक्यादिः । परोक्षः श्रीकृष्णराधयोः. सामाजिकानां प्रताक्षः । प्रेमरसे सबै रसा अन्तर्भवन्तौतात्र महीयानेव प्रपञ्चः। ग्रन्थगौरवभयादिङ्मात्र
पारादिति-पारानिकटे जानुकराभ्यां गमनपरो बाल: प्रोकष्णो मातुरङ्कारोहणार्थ सन्चरन यशोदयाऽपि गमनप्रक्रियायामभ्यासार्थ पुत्रानयनाय सम्मुखगमनं विहायापसरणे खस्य एदेशगमने प्रक्रान्तयाक्षित: श्रीको नातुरङ्गारोहमप्राप्य रुपदिधाम्बानसख: पञ्चायशोदया सत्वरं यथा स्यात्तथा कण्ठे कृत्याश्वासितः ।
प्रेयांखऽहमिति-श्रीकृष्ण आह-हे राधेऽहन्ते तव प्रेयान्, त्वं मे प्रेयसी, त्वं मे प्रामाः, पक्षमपि तव प्राण असोति। त्वं मे मम, ने तवाहं स्यामिति च यत् तत् सर्व नसाध, यतो नावावयोबाहारे कथाप्रसङ्गे युग्मदस्मत्प्रग्रेगो न समुचितः-आत्मनोहिदशेति व भवन्ति ते, तदप्यदाहरणोपन्यासपूर्वकन्तक दर्शितम्। स पुनर्भक्तिरसो सिंधो भवतीति-शाम्त-प्रौति प्रेयो वत्सल मघराण्यभेदैः पञ्च, स्वार्थी परार्थति प्रत्येक
अन्धनोहम्-श्रीरूपगोखामिप्रभतीनां निबन्धेविति शेषः।