SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४४ अलङ्कारकोम्तुम __अवार्जुनस्य भयं स्थायि । स चैकनिष्ठः । पालम्बनं विखरूपप्रदर्शकः श्रीकृष्णः। उद्दोपनन्तानदंष्ट्राऽदि । अनुभाव: 'पाहि पाही' ति कातर्यम् । व्यभिचारी 'अपार्थोऽभव' मिति दैन्यम् । एष च कृष्णालम्बनत्वात् मामग्रो. . सानिध्येनानुकायेऽपि रसतां प्राक् प्राप्त एव। भयेऽपि कृष्णस्फूर्तस्तत्सम्बन्धादानन्द एवेत्यप्राक्कत एव। न तु मालत्यादौ शार्दुलाद्यालम्बनेन मकरन्दस्य भयं विनाऽनन्दः । सति शौय्ये उत्साह एव स्थायी भवति । तेन कदाचिदानन्दो जायते, न भयतः । तेन प्राक्कते न रसता (य)। पथ वीभत्सः दैत्येन्द्राणां मथितवपुषामन्त्रमेदोऽस्थिमज्जामांसामुकत्वकस्थपुटपटलीखादमोदप्रमत्ताः । कौमोदक्या मधुविजयिन: कीर्तिमुत्कीर्तयन्तः साई सधैबिदधति मुदं प्रेतरसा विशाः । ६ कौमोदक्या गदया मथितवपुषां देत्येन्द्राणाम्। अन्त 'यात' इति प्रसिहः, स्थपुटं नाड़ी. यन्थिविशेष:-तेषां पटलौनां समूहानामास्वाददैर्जातो यो मोरस्तेन प्रमत्ता: प्रेवरका सदं विदधति। 'लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैज्वद्भिः। तेजोभिरापूर्य जगत् समयं भासस्तबोयाः प्रतपन्ति विष्णो।' 'दंद्राकरालानि च ते मुखानि दृष्टदेव कालानलसनिमानि । दिशो न जाने न लभे च शम्म प्रसीद देवेश नगन्निवास ।' इति । प्राशतापितो भयानकरसः प्रायः स्त्रीनीचप्रकृतिः, परमप्राक्कताश्रिते तस्मिन् यथेह जर्जखिनः क्षत्रियोत्तमस्यापि भौतिननने न किमप्यशोभनम् । लोकचयक्त: कालानोतिन कदापि कस्यापि गययनम् । (य) न रसता–किमभिप्रायमेतदभिधानमिति एच्छायां वयं ब्रूमः यदव प्राकृताअयिति भयानकरसे रसता न तावदपश्यते कौस्तुभकृद्धिः, परं प्राकृतेऽनुकार्य सञ्चारिभयनानन्दम्य वाधात रसस्यानन्दमयत्वात् न रससत्ता सम्भवति । उभयत्रापि सामाजिकानामावन्दोहोधादसोपनविरिति तु नान्याय्यमिति प्रागेव दशितमम्माभिः । 'भयानकवीभत्सादेः काश्चनाययोरेव रसते'ति (१३८ पृष्ठायाम ) ग्रन्थक्तखरमादेतत् सप्रतीतमपि टीकाकर्ता मतनिबन्धप्रागल्भाप्रकटनाय पुनरुलियते। सर्वेषां रमानामप्राकृताधिकारित्वकथने न काऽपि हानि:-यतो निखिजरसमूर्तिरमन्दस्पतिः खानन्दरसमटणण: श्रीकृष्ण इत्यामवं चर्चा, परं तेषां प्राकृताश्रयत्वनिरासे हानिरेव वा स्यात् । 'यदभिहित रचोदानवादीमां रौद्रो रसः, किमन्येषां नास्ति ? उच्यते। अत्यन्येषामपि विवाधिकारोऽज ब्रह्मते, ते हि
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy