SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ पचमकिरणः | १३५ अत्र रसग्रन्ये काव्यमधिकृत्यैव विचारः (थ) । काव्यं ं दृश्यं श्रव्यश्च । दृश्ये गव्दोपात्ता विभावादयोऽभिनाय काश्रया अभिनेयाश्रयाश्च श्रव्ये केवलं शब्दोपात्ताः । कुतोऽत्रानुकार्य्यगतो रस: १ ( 10 ) नापुत्रनुकर्त्तृगतः, तेषां मामानिकानां रसोत्पत्तौ प्रकारमाह--अभिनायको नटस्तदाश्रयाः - एवं भाव हावकटाचादयो नटानामभिनेयास्तशश्रयाः । प्रनुका ति - अनुकाय्यायां भक्तानान्तदानी तवाविद्यमानत्वात् नान्यदर्शनात् पद्यश्रवणाञ्च तदानीं कस्य रसो भविष्यतौति पूर्वपचः । अनुकर्त्ता नटः नापि ततो रमो भवति । ननु कस्यचिथवेशधारिणो नटस्य एवं ८ 'नातीव सम्मतत्त्वाद्भरतमुनिम्तविरोधाच्च साहित्यदर्पणौया न गृहीता प्रक्रिया प्रायः ॥ इत्ययथा भरतमुनेतविरोधमप्राकृतनाय काशितस्याद्यिविषयं दर्पनालोचितमसूचितमपि भवत्कुतायां नाटकचन्द्रिकायां प्रकटीकुवरिनर्थ कन्तदुपरि कलङ्कपङ्गलेपश्च कृतः, न तत् सर्व्वसहत्वसौजन्य प्रथितनाम्नां वेगवानां भवतां यशस्करमिति मन्यामहे । प्राकृतविषयक - परोঢ়रमणौरतावाभामनैवेत्यस्माकमालङ्कारिकम म्प्रदायिनां मतं, कौस्तुभकुदपि भवानस्मत्सपक्ष एव । तत्र युक्तिश्चानीचित्यमेव मृले निहितं तच्चानौचित्यं सहृदयमामाजिकयवहारतो ज्ञेयम् । उत्तम प्रकृतिप्रायत्वं परोदरमणीरतिः ममाजगर्हिता तच्चेष्टितस्य कायनान्यगतत्वेनोपादेयतथाऽम्बादनं 'यदधम्मकृतः स्थानं सूचकस्यापि तद्भवेत. ' इति न्यायात् सभ्यानामपि तद्रपायत्त वैधम्म स्पर्शोऽवश्यम्भावी । यत्तु 'प्राकृते रस एव न. स्ती' ति माटोमायाविष्कारस्तत् भक्तिशास्त्रसिहं, न कायतत्वोपयोगीति प्रागेव प्रतिपादितवन्तो वयम् । अवालङ्कारशास्त्रे कायास्वादार साधनमेव मताविष्करण साध्यमिति न कटाक्षपातः परं भक्तिगात्र मुक्ति शास्त्रयोर्यथाऽधिकार भेदो भवह्निराविष्कृतः, एवमपि काय तत्वतोऽव साम्प्रदायिकरमतत्त्वस्य भेदाविष्करणं नान्याय्यमिति । अतएव रसस्थान ग्रभ्य त्रिधा विभागो ग्रन्थकृतां बैचचण्यं द्योतयतितराम् । 'व्यप्राकृते तु' इत्यारभ्य स्थितस्य तर्का गोचरत्वाचे 'त्यन्तस्य मूलगतस्य सन्दर्भस्यानन्द चन्द्रिकायामुहारः कृतश्चक्रवर्त्तिचरणैः । " (घ) एष एव प्रकृतः पन्था व्यालङ्कारिकनिवन्ध रमतत्वनिकीरण इति निपुणं स्वाशयसूचनं स्वसम्प्रदायिनः प्रति ग्रन्थकृत इत्यस्माकं म्थूलतः प्रतिभानम् । 'शास्त्रं कार्यं शास्त्र - कायं कायशास्त्रच भेदतः । चतुः प्रकारः प्रसरः सतां सारस्वतो मतः ॥' इत्यादाभियुक्ततमदर्शितभेदतः भक्तिमुत्यादुपदेशकृतो निवन्धबन्धान्नुखातः रमालम्बनजीवितस्य वाक्यकदम्बकस्य वैशिष्टामनुमीयते । यद्यप्यव ग्रन्थ बादिमकिरणे काय प्रयोजन प्रदर्शनावसरे 'यशःप्रभृत्येव फलं नास्य केवलमिष्यते । निम्मे । यकाले श्रीकृष्णागुण लावण्य के लिघु ॥ चित्तस्याभिनिवेशेन सान्द्रानन्दलयस्तु यः । स एव परमो लाभः स्वादकानन्तथैव सः ॥” इति (10) 'कताब नानुकायंगता रस' इति मुदित पुस्तकें निन्दनीयः पाठः । 1
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy