________________
११८
अलङ्कारकौस्तुभः । विभावयतात्पादयतीति विभाव: कारगां, अनु पश्चाद्भावो भवनं यस्य मोऽनुभावः कार्य, विशेषेणाभिमुग्न्येन चरित शोन्नं यस्येति व्यभिचारी सहकारी ;- एतेषां संयोगात् मम्बन्धाद्रमय निष्पत्तिरभिव्यक्तिः । कारणव्यभिद्यक्तिरिति-साक्षात्कार इत्यर्थः। या रमनिष्यत्तिसामग्री कारणकार्यसहकारित्वेन लोके कथिता सैव काय नाय चेत्यादि।
आलम्वनमिति --यहवालम्बा स्थायिन: प्रत्ता भवन्ति तदेवालम्बनं स्थायिनामाश्रयो भवतीत्यर्थ:-यथा हामस्थायिन उदाहरण मन्तोत्मनालम्बा मधमङ्गलस्य वाक्यात् मर्चेषां प्रत्तो यो हामम्यायो तम्यानम्वनं वसन्तोत्मत्रः, यथा वाऽजनम्य भयम्थायिस्थले विश्वरूपप्रदर्शक: श्रीक्रगा एवालम्बनम् । यद्यधि भक्तिरमाटतलिचों विभावस्थायिभाव
-
भावा रमत्वभान वन्तीति ।'... 'दुश्यते हि भावभ्यो रमानाममिनितिन रसेभ्यो भावानाम् ' 'न भावहीनोऽस्त स्मो न भावो रसनिः । परस्परकता सिद्धिरनयो रसभावयो: ' .. 'यथा वीजावेदक्षो वृक्षात् पुव्यं फलं यथा : तथा मूलं रसा: मर्च ततो भावा व्यवस्थिताः।"...'वागङ्गसुखरागेण मान्त्वनामिनयेन (१. च। कवेरन्तर्गतं भावं भावयन् भाव उच्यते ॥" "विभाव इति कस्मादुच्यते-विभावो विज्ञानार्थः। विभायन्तेऽनेन वागङ्गमत्वाभिनया इत्येते विभावा:।" .."अथानुभाव इति कस्मादुच्यते-यदयमनुभावयति वागङ्गसत्त्वकतमभिनयम्।' लोकस्वभावसंमिवलोकयात्रानुगामिनः । अनुभावा विभावाच ध्यावभिनय चुधैः :'... .. 'योऽर्थो चुदयसंवादो तम्य भावो रसोद्भवः। शरीरं याप्यते तन शुककाठमवामिना ।' ......'कथं स्थायिन एव मावा रसत्वमानवन्ति ? उच्यते - यथाहि समानलक्षणास्तुल्यवाणिपादोदरीरा: ममानाङ्गप्रत्यङ्गाः कुलविन्द्याकम्मशिल्पविच क्षणत्वाद्राजवमाप्नुवन्ति, तत्रैव चान्येऽल्पवुड्डयस्तेषामेवानुचरा भवन्ति, तथा विभावानुभावयनिचारिणः स्थायिभावानुपाश्रिता भवन्ति। .. ..यथा नरेन्द्रो वहुजन परिवारोऽपि म एव नाम लमते नान्यः सुमहानपि पुरुषस्तथा विभावानुभावाभिचारि पुरस्कृत: म्यायिभावो रसतां लभते।' 'यभिचारिण इति कस्मात् ? उच्चसे,-वि अभि इत्येतावृपसगो चरनिर्धातुः विविधमाभिमुखेान रसँघु चरन्तीति वाभिचारिण: ! चरन्ति नयन्तीत्यर्थः। कथं नवन्ति ? उच्यते-यथा सूर्य इदं नक्षत्र मम वासरं नयति-नच तेन वाहुभ्यां स्कन्धेन वा नीयते, किन्तु लोकप्रसिद्धमेतत् ।” इति नाट्यशास्त्रीया निर्देशा उपमान मुखेन अभिनयप्रकाश्यापकमिधेसैतान्येव पदानि सगमयन्ति। 'मबंधां समवेताना रूपं यस्य भवेदहु। स संगतो रस: स्थायी शेषाः सचारिणो मता: ।' मन भारमियरम नियोतम् -'आनन्दात्मा यतो रम' इति मन्दारमरन्दे (३५ )। 'रसे चारचमत्कारः सर्वत्रेवानुभूयते। तच्चमत्कारमारत्वे सर्चत्राप्यङ्गतो रसः।' इति