SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नतुर्थकिरण: । अष्टौ प्रकारा गुणीभूतव्यङ्ग्यध्वनय गरेषुयुगखेन्दु - (१०४५५) भेदैर्ध्वनिभिः प्रत्येकमभिसम्बध्यन्ते । तेन खयुगर्तुवतिवसवो ( ८३६४०) भवन्ति । ए पुनर्ध्वनिसाङ्कर्य्यग द्वेधा (१६७२८०) भवन्ति तेन १.१५. व्योमदिङ्नागपक्षार्कहयते रजनीकराः । गुणीभूतव्यङ्गप्रभेदा विज्ञेया सूक्ष्मबुद्धिभि: (ञ) ॥ ६१ का *||इतालङ्कारकौस्तुभे गुणीभूतव्यङ्ग्य निर्णयो नाम चतुर्थः किरणः ॥ * 1 मिलने कृते तथा च पूर्वोक्त गरे घुयुगखेन्दु संख्या नामष्टभिरङ्कः पूरणे कृते खयुग वह्निवससंख्या ध्वनयः रित्यर्थ । अथ व पूञ्यक्तिध्वनभिः सह गुणीभूताष्टध्वनीनां संस्टष्टाक एव भेद उक्तः, विरूपमङ्कराणान्तु सामान्य कारेएक एव मंदो विवक्षणीयः, न तु भेदवयमित्यभिप्रायेणाह - एत इति प्रागन्दानां गुणीभूताष्टध्वनिभिः माङ्क सति पुनरपि खयुगविसुसंख्यका ध्वनयः सारित्यर्थः । दिङ्नागादिग्वस्तिनोऽष्टौं, व्यकस्य सूर्य्यस्य दयाः सप्त ऋतवः घट् रंजनौकरश्चन्द्र एक इति ॥ *** टोकाकारेण दर्शिता, मूले तु 'ध्वनिमाङ्को 'सि पदस्यार्थ प्रकटनार्थं प्रयासो न कृतः । एवमादिषु स्थलेषु गणना प्रदर्शनं केवलं प्रौढोक्तिमूलभूतं नतु तत् सर्वत्रैव सम्भवतीति चास्माभिः प्रागेव प्रदर्शितम् । 'अन्योन्यगोगादेवं स्यात् मंदगतिभ्यमीति पुनर-प्युद्योतते वहुत्रे' विप्रायं कथनं निष्कलङ्कमित्येव विद्मः । (ञ) सुधासागरकाराणां भीमसेनदीक्षितानां मते गुणीभूतानामेव तावच्चितास्ययङ्गारहितसहितानां परस्पर संश्लिष्टानां पञ्चचत्वारिंशद्भेदाः +८+3+...... २+१) । सजातीयविजातीयादिभेदै: परस्पर संश्लिष्येस्तैः २०३५ (५४५) विधाः तत्र 'मङ्करेब तिरूपेण संसृष्टया चैकरूपया' ते ८१०० (४ X २०२५) भेदाः सङ्कीर्णाः 81 शुद्धा: - साकल्येन गुणीभृतयङ्गप्रास्तावत् ८१४५ भेदाः । व्यङ्गवास्तु शरेयुगखेन्टु -(२०४३५) प्रमाणकाः, ते च प्रागेव गणिताः । अतो ध्वनिगुणीभूतयङ्गानामुभयेषां परम्परमंयोगात् संस्टष्टिसङ्करमेलनेन (१०४५५X४८२४५) ३४,०६,२३,६०० सङ्कीर्णाः काव्यभेदाः सुधासागरे गणिताः । वस्तुतस्वयं गणनाप्रकारस्तत् नामक संको जनवैदग्धीमातस्य यथा प्रकाशकस्तथा न काव्यरसास्वादनिपुणताया इति पूर्वमेवाभिहितमस्माभिः ग्रतः कृतमत्र तत्प्रपश्चेन । अवैघां काव्यमेशन 'गुणीभूतव्यङ्गप्रभेदा विज्ञेया सूक्ष्मबुद्धिभिरिति मूलस्यावान्तरकारिकार्या गुबीभूतव्यङ्गाकाव्यरूपेय निर्देशो 'प्राधान्येन व्यपदेशा भवन्तीत्यभियुक्त नीतिसरमनुदय । तथाच तत्रभवन्तो मम्मटभट्टा: स्वनिवन्धे - 'यद्यपि स नास्ति कश्चिदिषयो यत्र ध्वनिगुयोभतबङ्गप्रयोः स्वप्रभेदादिभिः सह संङ्करः संसृष्टिला नास्ति तथापि
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy